Book Title: Pravachansaroddhar Part 1
Author(s): Nemichandrasuri
Publisher: Bharatiya Prachyatattva Prakashan Samiti
View full book text
________________
ummelawaimoon
प्रवचनसागरोद्धारे सटीके
प्राक कथनम्
mmonstanARIMARowwwwanSTEM
anemunitlesindimenswwwima
ti a
(९) वि. प. (विषमपद.)
प्रतिरियं खम्भातस्थित शान्तिनाथ जैनज्ञानभाण्डागारसत्का, तालपत्रीया । देध्य-पृथुलते - १७४२ च ।
३२०३ श्लोकप्रमाणात्मकं श्रीउदयप्रभमूरिनिर्मितं विषमपदार्थावबोधाख्यमेतद् टिप्पनकमद्यावधि न प्रकाशितमस्ति । अस्माभिरस्योपयोगो यत्र तत्र टिप्पण्यां (पृ.२५३ । टि.२ पृ.२५४। टि.१,२,३,४ इत्यादि ) पाठभेदादिनिदर्शनार्थ कृतोऽस्ति । सं. प्रत्या अस्माभिः पूर्ण उपयोगः कृतः, अन्यासां यथासम्भवमांशिक उपयोगः कृतः ।
प्रस्तुत सम्पादनम अत्यन्तोपयोगिनोऽस्य ग्रन्थरत्नस्य मुद्रणं प्राक् जामनगरवास्तव्यैः पं. हीरालाल हंसराजमहोदयः कारापितमासीत् । ततः श्रीमदानन्दसागरसूरिवर्यलिखितोपोद्घातयुक्तमेतदेव ग्रन्थरत्नं देवचन्द्र लालभाई जैन पुस्तकोद्धारसंस्थया प्राकाश्यं नीतम् ।
अधुना दुर्लभतरस्यैतस्य ग्रन्थस्य पुनः सम्पादनयुक्तं प्रकाशनमतीवाश्यकमिति मत्वा पूज्यपादपंन्यासप्रवराणां श्रीमता जयघोपविजयमहाराजानां प्रेरणया भारतीय-प्राच्यतत्त्व-प्रकाशन समितिनिश्रया प्राकाश्यं नीयते; अतस्तेषां श्रुतभक्तिभूयो भूयो धन्यवादमर्हति ।
Mpmindivityap

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 678