________________
१ आश्रवे वधस्वरूपं
प्रश्नव्याक
[मरणभयं च भयानां] 'बीहणउत्ति भापयति-भयवन्तं करोतीति भापनकः, त्रासः-आकस्मिकं भयं अक्रमोर० श्रीअ
त्पन्नशरीरकम्पमनःक्षोभादिलिङ्गितत्कारकत्वात्रासनकः, अणज्जेत्तिनन्यायोपेत इत्यन्याय्यः, उद्वेजनकः-चित्तभयदेव०
विप्लवकारी उद्वेगकर इत्यर्थः, चकारः समुच्चये, निरवयक्खो त्ति निर्गताऽपेक्षा-परप्राणविषया वा परलोकादिविषवृत्तिः
या वा यस्मिन्नसौ निरपेक्षः निरवकाको वा, निर्गतोधात्-श्रुतचारित्रलक्षणादिति निर्धर्मः, निर्गतः पिपासाया वध्यं प्रति स्नेहरूपाया इति निपिपासा, निर्गता.करुणा-दया यस्मादसौ निष्करुणः, निरयो-नरकः स एव वासो निरयवासस्तत्र गमनं निरयवासगमनं तदेव निधनं-पर्यवसानं यस्य स निरयवासगमननिधनः तत्फल इत्यर्थः, मोहो-मूढता महाभयं-अतिभीतिः तयोः प्रकर्षक:-प्रवर्तको यः स मोहमहाभयप्रकर्षकः, कचि-13
न्मोहमहाभयप्रवईक इति पाठः, 'मरणावेमनस्सो'त्ति मरणेन हेतुना वैमनस्य-दैन्यं देहिनां यस्मात् स मरकणवैमनस्यः । प्रथम-आद्यं मृषावादादिद्वारापेक्षया अधर्मद्वारं-आश्रवद्वारमित्यर्थः । तदेवमियता विशेषणसमुदायेन यादृशः प्राणिवध इति द्वारमभिहितं, अधुना यन्नामेतिद्वारमभिधातुमाह
तस्स य नामाणि इमाणि गोण्णाणि होति तीसं, तंजहा-पाणवहं १ उम्मूलणा सरीराओ २ अवीसंभो ३ हिंसविहिंसा ४ तहा अकिच्चं च ५ घायणा ६ मारणा य ७ वहणा ८ उद्दवणा ९ तिवायणा य १० आरंभसमारंभो ११ आउयकम्मस्सुवद्दवो भेयणिवणगालणा य संवट्टगसंखेवो १२ मच्चू १३ असंजमो १४ कडगमद्दणं १५ वोरमणं १६ परभवसंकामकारओ १७ दुग्गतिप्पवाओ १८ पावकोवो य १९ पाव
SEARCASASBACHER
Jain Education
For Personal & Private Use Only
W
elibrary.org