Book Title: Prashnavyakaranasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
|१ आश्रवे यादृशादीनिद्वाराणि
प्रश्नव्याक
जारिसओ जनामा जह य कओ जारिसं फलं देति । जेविय करेंति पावा पाणवहं तं निसामेह ॥३॥ र० श्रीअ- 'जारिसों गाहा, यादृशको-यत्वरूपकः, यानि नामानि यस्येति यन्नामा यदभिधान इत्यर्थः, यथा भयदेव. पाच कृतो-निवर्तितः प्राणिभिर्भवतीति, यादृशं-यत्वरूपं फलं-कार्य दुर्गतिगमनादिकं ददाति-करोति, वृत्तिः येऽपि च कुर्वन्ति पापा:-पापिष्टाः प्राणा:-प्राणिनस्तेषां वधो-विनाशः प्राणवधस्तं, 'तंति तत्पदार्थपञ्चक
'निसामेह'त्ति निशमयत शृणुत मम कथयत इति शेषः। तत्र 'तत्त्वभेदपर्यायाख्येति न्यायमाश्रित्य यादृशक इत्यनेन प्राणिवधस्य तत्त्वं निश्चयतया प्रतिज्ञातं, यन्नामेत्यनेन तु पर्यायव्याख्यानं, शेषद्वारत्रयेण तु भेदव्याख्या, करणप्रकारभेदेन फलभेदेन च तस्यैव प्राणिवधस्य भिद्यमानत्वात्, अथवा यादृशो यन्नामा वेत्यनेन स्वरूपतः प्राणिवधश्चिन्तितस्तत्पर्यायाणामपि याथार्थ्यतया तत्स्वरूपस्यैवाभिधायकत्वात्, यथा च कृतो ये च कुर्वन्तीत्यनेन तु कारणतोऽसौ चिन्तितः, करणप्रकाराणां कर्तृणां च तत्कारणत्वात् , यादृशं फलं ददातीत्यनेन तु कार्यतोऽसौ चिन्तितः, एवं च कालत्रयवर्तिता तस्य निरूपिता भवतीति, अथवा अनुगमाख्यतृतीयानुयोगद्वारावयवभूतोपोद्घातनिर्युक्त्यनुगमस्य प्रतिद्वाराणां 'किं कइविह'मित्यादीनां मध्यात् कानिचिदनया गाथया तानि दर्शितानि, तथाहि-यादृशक इत्यनेन प्राणिवधखरूपोपदर्शकं किमित्येतत् द्वारमुक्तं, यन्नामेत्यनेन तु निरुक्तिद्वारं, एकार्थशब्दविधानरूपत्वात तस्य, 'सम्मद्दिट्ठी अमोहो' इत्यादिना गाथायुगेन सामायिकनिर्युक्तावपि सामायिकनिरुक्तिप्रतिपादनात्, यथा च कृत इत्यनेन कथमिति द्वारमभिहितं, ये
॥४॥
Jain Educati
o
nal
For Personal & Private Use Only
nelibrary.org

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 332