________________
GUROSAROGROGROCEARCCCCREE
लोभो २० छविच्छेओ २१ जीवियंतकरणो २२ भयंकरो २३ अणकरो य २४ वजो २५ परितावणअण्हओ २६ विणासो २७ निजवणा २८ लुंपणा २९ गुणाणं विराहणत्ति ३० विय तस्स एवमादीणि णाम
धेज्जाणि होति तीसं पाणवहस्स कलुसस्स कडुयफलदेसगाई। (सू० २) 'तस्से त्यादि, तस्य-उक्तस्वरूपस्य प्राणिवधस्य चकारः पुनरर्थः नामानि-अभिधानानीमानि-वक्ष्यमाणतया प्रत्यक्षासन्नानि गौणानि-गुणनिष्पन्नानि भवन्ति त्रिंशत् , तद्यथा-प्राणानां-प्राणिनां वधो-घातः प्राणवधः १ 'उम्मूलणा सरीराउ'त्ति वृक्षस्योन्मूलनेव उन्मूलना-निष्काशनं जीवस्य शरीराद-देहादिति २, 'अवीसंभो'त्ति अविश्वासः, प्राणिवधप्रवृत्तो हि जीवानामविश्रंभणीयो भवतीति प्राणवधस्याविश्रम्भकारणत्वादविम्भव्यपदेश इति ३, 'हिंसविहिंस'त्ति हिंस्यंत इति हिंस्या-जीवास्तेषां विहिंसा-विघातो हिंस्यविहिंसा, अजीवविधाते किल कथंचित्प्राणवधो न भवतीति हिंस्यानामिति विशेषणं विहिंसाया उ. क्तमथवा हिंसा विहिंसा चैकैवेह ग्राह्या द्वयोरुपादानेऽपि बहुसमत्वादिति, अथवा हिंसनशीलो हिंस्रः-प्रमत्तः 'जो होइ अप्पमत्तो अहिंसओ हिंसओ इयरो'त्ति [यो भवत्यप्रमत्तोऽहिंसको हिंसक इतर वचनात् तत्कृता विशेषवती हिंसा हिंस्रविहिंसा ४, तथा 'अकिचं वत्ति तथा-तेनैव प्रकारेण हिंस्यविषयमेवेत्यर्थः, अकृत्यं च -अकरणीयं च, चशब्द एकार्थिकसमुच्चयार्थः ५, घातना मारणा च प्रतीते, चकारः समुच्चयार्थ एव ६-७, 'वहत्ति हननं ८ 'उद्दवण'त्ति उपद्रवणमपद्रवणं वा ९ 'तिवायणा येति त्रयाणां-मनोवाकायानामथवा त्रिभ्यो
शात किल कथंचित्प्राणवापि बहुसमत्वादिति, हिंसक इतर] व
09
Jain Educatio
n
al
For Personal & Private Use Only
K
inelibrary.org