Book Title: Prashnabhushanabhidhoya Granth
Author(s): Jivnath Sharma, Shashipal Sharma
Publisher: Braj B Das and Co

View full book text
Previous | Next

Page 3
________________ प्रश्नभूषणम्। • थीगणेशाय नमः ॥ जगत्पमं भानावुदयमुपयात चितितले श्रिया साकं मीत्या विकसति समन्तादर(१)मिदम् प्रवर्त्तन्ते यजा दिवि दिविषदो यान्ति परमं विनोदत्वं यस्मिन्म दिशतु पटुत्वं दिनमणिः ॥ १॥ निबन्ध प्रश्नतन्त्राणामधिगम्य पितुर्मुहुः । दैवज्ञानां विनोदाय क्रियते प्रश्नभषणम् ॥२॥ विविधगणितविद्यातत्वनैपुण्ययुक्तो बहुविधविषयानां चातुरीणां धुरीण (२) । गुरुचरणसरोजध्यानयोगानरत्तो भवति यदि तदा ऽसौ प्रश्न विद्याप्रवीणः ॥ ३ ॥ शान्तो विवेकी शुद्वात्मा हिरण्यमणिसत्फलैः । दैवज्ञ प्रेमभावेन सम्पूज्यार्थं निवेदयेत् ॥४ तनुकोशसहोदरबन्धुसुता रिपुकामविनाशशुभा विबुधैः । पिटभं तत प्राप्तिरपाय इमे (१) अरं शीघूम् । (२) धुरीणो धुरन्धरः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24