Book Title: Prashnabhushanabhidhoya Granth
Author(s): Jivnath Sharma, Shashipal Sharma
Publisher: Braj B Das and Co

View full book text
Previous | Next

Page 21
________________ प्रभूषणम्। काया निजा दिनमध्यभागछायोनिता दिकमहिना तयाऽता। दिने शरघ्ने गतगम्यनाड़ी श्रीमानवराहो वढतोह युक्त्या ॥ ३ ॥ अनयोाख्या । दिनं दिनमानं खरामै स्त्रिंशशिरधिकं प्रवं न्यूनं च यगवति । तत् रसेन षड्भिः । पंत्या दशभित्रिचतं निघ्नं कार्यम् । अत्र शराप्तं शरेण पञ्चभिराप्तं प्राप्नं फलं दे. शपनप्रभायां । पन्नसम्बन्धिनी अशाशमम्बन्धिनी या प्रभा छाया इति पन्नप्रभा। देशीया खटे शीया या पन्नप्रभा इति देशपन्नप्रभा नस्या हीनं धनं कार्यम् । टिनमध्यभागे दिनस्य मध्यभाग इति दिनमध्यभागस्तस्मिन्मा छाया भवति । छायेति । निजेष्टा निजा वकीया इष्टा इष्ट कालजा इति निजेष्टाछाया दिनमध्यभागच्छायोनिता दिनमध्यभागस्य या छाया इति दिनमध्यभागछाया तया जनिता हीना कार्या। अस्यां दिकमहिता दिगभिर्दशभिः सहिता आढ्या कार्या । अनया शरघ्ने शरेण पञ्चभिर्गुणित दिने दिनमाने भक्ते फलं गतगम्यनाड़ी जेया गतव गम्यश्व इति गतगम्या गतगम्ययोर्या नाडी घटिका इति । अर्थात् यदा प्राकपाले रविस्तटा गना नाडी यदाऽपरकपाले रविस्तदा गम्या एष्या नाडी चावगन्तव्येति॥ अत्रोद्देशकः ॥ यथा संवत् १८४६ पौष उक्त प्रतिपच्चन्द्रे मानेचौकपुर प्रप्रनसमये जन्नसमीकृतायां भूमौ स्थापितस्यामितालस्य Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 19 20 21 22 23 24