Book Title: Prashnabhushanabhidhoya Granth
Author(s): Jivnath Sharma, Shashipal Sharma
Publisher: Braj B Das and Co

View full book text
Previous | Next

Page 20
________________ १८ प्रभूषणम् । बशाद्यान्या सौम्या वा कानिफरवगाव्या। तद्यथा। तद्यथा। ला(१) (ज्याभु) =९.९९९९९७४ ज्याभु= ३४३० ।५३ । १६ ला(ज्याजि) ९. ६०९३१३३ ज्याजि% १३९८ । २११३८ अनयोतिः =१९.६०९३ १०७ घात:४८०७४१८ । १८ । ५७ ला(ज्याका) =९. ६०९३ १०७ ज्याक्रा= १३९८ ।१९। ७ अस्याश्चापं द.का=२३ । ५९ ॥५९ अस्याश्चापं द.का.=२३।५९ । ३३ अथ मानेचौकपर वेधोपनब्धाः पाशा २६ । ७।४० । ए. षो स्पर्शरेखा क्रान्ति स्पर्शरेखया इता त्रिज्यया भक्ता फलस्य चापं चरखण्डांशा भवन्ति । तद्यथा। तथा। ला(स्पअ) = ९.६९०६३५७ स्पअ% १६८६ । २३ । ५४ ला(स्पका) = ९.६४८५७७५ स्पका= १५३।३९।२५ अनयोर्घात = १९. ३३९२१३२ घात:२५८१२९७ । १९ । १२ ला(ज्याच) = ९.३३९२१३२ ज्याच% ७५० ।४८ | ४९ अस्याश्चापं चरखण्डशा:=१२।३६१५० अस्याश्चापं चरखण्डांशा:= १२ । ३६ । ५३ अथाऽ ऽभ्यां जातं दिनस्य द्विविधमानम्=२५।१७।४ ४ ।।२५।४७४ ३ अथ वराहमिहिरीतोष्टकालानयनम् ॥ दिनं खरामैरधिकं यदल्पं रसेन पंत्या निहतं शराप्तम् ॥ होनं धनं देशपन्नप्रभायां छाया च सा स्थाहिनमध्यभागे॥२॥ (१) लघुरिक्येन गणितं प्रदर्शितम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24