Book Title: Prashnabhushanabhidhoya Granth
Author(s): Jivnath Sharma, Shashipal Sharma
Publisher: Braj B Das and Co

View full book text
Previous | Next

Page 5
________________ प्रत्रभूषणम् । वापीकूपतड़ागाना निर्माणं टेवनाऽऽलयम्। . यात्रादोशाऽध्वकर्माणि चिन्तये नवमालयात् ॥ १५॥ पितः मुखं तथा राज्यं व्यापार राजकर्म च ॥ पुण्यं मुद्रामुखं सर्वं चिन्तयेद्दशमानयात् ॥ १३ ॥ कन्याकाञ्चनसस्याना वाहनानां च लामतः ॥ विद्याव्यापार वित्तानां कर्त्तव्या. चिन्तना बुधैः ॥ १७ ॥ विवाहत्यागभोगाना दानादिकषिकर्मणाम् ॥ व्ययं व्यये निरोधं च रिपणा प्रविलोकयेत् ॥ १८ ॥ भावो हि यः स्वपतिना शुभखेचरेण दृष्टो युतो भवति वा परिवईते ऽसौ ॥ नष्टेन्दमङ्गनपतङ्गपतङ्गपत्रशिं प्रयाति किल मिश्रखगैर्विमिश्रम् ॥ १८ ॥ इति प्रश्नभूषणे प्रथमोऽध्यायः । तुङ्गमित्रादिकं ज्ञात्वा ग्रहाणां शयनाटिकम् बलाबल्ले खभावं च प्रश्नकाले फन्न वदेत् ॥ २० ॥ __ अथ कपटप्रश्नलक्षणम । प्रश्ननग्रोपगो चन्द्रमन्दा यदा वामरे शो घटे रश्मिहीनो बुधः । पृच्छकस्वागतो दुष्टभावादसौ प्रश्नमित्थं विचिन्त्यात्र धीरो वदेत् ॥ २१ ॥ प्रश्नच नाधिपो लगगेई यदा कार्यनाथो ऽपि कार्यालयं पश्यति । कार्यमप्राधिपः कार्यपोङ्गादा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24