Book Title: Prashnabhushanabhidhoya Granth Author(s): Jivnath Sharma, Shashipal Sharma Publisher: Braj B Das and Co View full book textPage 6
________________ प्रश्नभूषणम् । सर्वथा कार्य सिद्धिनानां वदेत् ॥ २२ ॥ चेन्मियो वीक्षणं लग्नकार्येशयोरात्मभावस्थयोः कार्यसिद्विस्तदा ॥ पूर्णबिम्बेन चन्द्रेण दृष्टाविमौ सत्वरं कार्यसिद्धिः प्रयासं विना ॥ २३ ॥ शुभवर्गगते लग्ने शुभे नरभो (१) दये ॥शीघ्रं तात्ययेनैव मिश्र कार्यं विलम्बः ॥ २४ ॥ इति सर्वप्रश्नयोगाः ॥ ar मौष्टिकादिनः ॥ वभिगः खेचरः खांशमने यदा धातुचिन्ता त्रिकोणेऽथवा ऽऽलोकयेत् ॥ अन्यभागस्थितो जीवचिन्ता तढा मूल चिन्ता ऽन्यभागं परांशोपगः ॥ २५ ॥ मूलं धातुकभे विज्ञायैवं युग्मभे प्रश्नकाले || धातुं मूलं जीवमित्यादि विद्यादोजे मुष्ट। हतं वा विशेषात् ॥ २६ ॥ श्रथ पथिकागमनागमनप्रश्नः ॥ प्रश्नतनोः सुखभे दशमे वा सौम्यखगो गमनं नहि गन्तुः ॥ (१) श्वमिथुनसिंह तुलाधनुकुंभा एवा एक नरराशयः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.comPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24