Book Title: Prashnabhushanabhidhoya Granth
Author(s): Jivnath Sharma, Shashipal Sharma
Publisher: Braj B Das and Co

View full book text
Previous | Next

Page 16
________________ সমুঘ। .. लग्ने पापे जयो ऽवश्यं पापदृष्ट्या पराजयः ॥ १०३ ॥ इति वादिप्रतिवादिनोजयाजयप्रश्नः ॥ अथ दिनचर्या प्रश्नः ॥ लग्नगो दिनचर्यायां सप्तमस्थो ऽपि चन्द्रमाः ॥ कुरुते शोभनं सर्वं विपरीतमतो ऽन्यथा ॥ १ ॥ करोराहुः कुजो वा ऽपि निजक्षेत्रे ऽटमे भवेत् ॥ चन्द्रो ऽपि यदि तत्रस्यः कुरुते शस्त्रजं भयम् ॥ २ ॥ अथ प्रकारान्तरेण ॥ तिथ्यक्षवारयोगानां संख्या करणासंयता । नवाप्ता प्रश्नकाले ऽर्का दियं दिनदशा नणाम् ॥ ३ ॥ रविस्त शोकसन्तापाविन्दः दोमं धरासुतः ॥ अपमृत्यु बुधो बुद्धि जीवो लाभ कविः शुभम् ॥ ४ ॥ शनिः शत्रुभयं कटं राहु केतुश्च शोकताम् ॥ वितनोति नरादीनामित्याहुः पूर्वसूरयः ॥ ५ ॥ ___अथ क्रयविक्रय प्रश्नः ॥ प्रश्ननग्नपतिः क्रेता विक्रेता लाभपो यहः ॥ क्रयाद्यदि भवेल्लाभो गृह्णामोदमहन्तढा ॥ ६ ॥ इति प्रश्ने शुभं लग्नं प्रष्टुभिः क्रयाणकात् ॥ विक्रीणामीति संप्रग्नेन्नाभस्थानं विचारयेत् ॥ ७॥ शुभं स्वामियते लाभे विक्रयाल्लाभमादिशेत् ॥ लाभेशे शुभवर्गाढ्य मित्रक्षेत्राटिगे ऽपि च ॥ ८ ॥ समर्घ वा महर्घ स्यादिति प्रश्ने विशेषतः ॥ लग्नस्य सौम्यतां ज्ञात्वा फलं कुर्यादिचक्षणः ॥ ८ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24