Book Title: Prashnabhushanabhidhoya Granth
Author(s): Jivnath Sharma, Shashipal Sharma
Publisher: Braj B Das and Co

View full book text
Previous | Next

Page 14
________________ १२ সমুঘ। कौप्य भेषभे भौमे चन्द्रयते च नश्यति ॥८॥ प्रश्नलमाद्यदा सप्तमे साने रोगिणो भद्रमुक्तं न पापग्रहः ॥ मिश्रखेटविमिश्र फलं मरिभिस्तत्र लग्नेश्वरे पापयुक्त स्मृतिः ॥ ८ ॥ रक्तपित्तप्रकोपो दिनेशो ऽष्टमे भूसतो वा बुधः सन्निपातस्तदा । कुष्ठरोगो ऽटमे राहुयुक्तो रविः षष्ठगो वा महाकुष्टरोगप्रदः ।। ८० ॥ अष्टमे राहुणा संयुतः सूर्यजो वातरोगेण पादादिकम्यस्तदा । सन्निपातः कविश्चन्द्रयुक्तोऽष्टमे वीर्यहीनः सपापो महारोगकृत् ॥ ११ ॥ लग्नपो दुर्बलो मृत्युनाथो बली शत्रभे नैधने शीतभानौ स्मृतिः ॥ लग्नपचोदितो मृत्युपो दुर्बलो लाभपो वीर्ययुक्तश्विरं जीवनम् ॥ १२ ॥ सुखागारं रोगी दशमभवनं त्वौषधगृई रुगस्तं वैद्यो ऽङ्गं सकलमिति विज्ञाय गणाकः ॥ बलाक्रान्तो वैद्योषधगृहपती प्रश्नसमये तदा भद्रं विद्यादिह हि तदभागेन कुशलम् ॥ १३ ॥ अष्टमे वा तनुस्थाने रादौ कत्या भवो गदः ॥ भतामयो वा मन्देन युते केतावपि ध्रुवम् ॥ ८४ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24