Book Title: Prashnabhushanabhidhoya Granth
Author(s): Jivnath Sharma, Shashipal Sharma
Publisher: Braj B Das and Co

View full book text
Previous | Next

Page 15
________________ प्रश्नभूषणम् । १३ इति रोगिणो मरणप्रश्नः ।। _ अथ नष्टद्रव्यप्रश्नः । स्थिरताने तदंशे वा निजवर्गोत्तमे ऽपि वा ॥ निजेन चोरितं वित्तं यदा तत्रैव संस्थितम् ॥ ५॥ पूर्वे मध्ये ऽन्तिमे ऽङ्गस्य दृकाणे क्रमतो बुधैः । द्वारान्तिके तथा मध्ये गृहान्ते तदनं वदेत् ॥ १६ ॥ पर्णेन्दुरङ्गगो युक्तो दृष्टो वा शुभखेचरैः ॥ शीर्षादये वा नष्टाप्तिं कुरुते लाभगो ऽपि सत् ॥ ८७ ॥ पूर्णबिम्बः शशी लग्नगो वीक्षितो देवपूज्येन प्राण वा पृच्छतः ॥ नष्टवित्तस्य लाभं च लाभालये सौम्यखेटो बनी सत्वरं यच्छति ॥ ८ ॥ वक्तव्या नष्टवित्ताशा केन्द्रोपगतखेचरैः ।। अभावे प्रश्नलग्नादिच्युतांशैस्तु योजनम् ॥ ८ ॥ इति नष्टद्रव्यप्रश्नः ॥ अथ वादिप्रतिवादिनोर्जयाजयप्रश्नः वादिनी विजयप्राने लग्ने क्रूर तदा जयः ॥ यदि स्यात्मप्तमे क्रूरे विजयः प्रतिवादिनः ॥ १० ॥ लग्ने च सप्तमे करावनयोलिनो जयः ॥ यदा द्वौ बलिनौ स्याता सन्धिर्वा विग्रहो महान् ॥ १०१ ॥ अथ वा यत्र कुत्र स्थौ पापो पूर्णदृशा मिथः ॥ पश्यतो ऽस्त्र प्रहारण वादिनोमरणं भवेत् ॥ १० ॥ शत्रोरुपद्रवे कष्टे विवाद वा रंणाजिरे। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24