Book Title: Prashnabhushanabhidhoya Granth Author(s): Jivnath Sharma, Shashipal Sharma Publisher: Braj B Das and Co View full book textPage 8
________________ प्रश्नभूषणम् । अष्टमेशेन कुरुतो मरणं पथिकस्य व ॥ ३७ ॥ पृष्ठोदये यदा भने सो म्यादृष्टे खम्लेषिते ॥ प्रवामो दुःखसन्तप्तः पापैर्वा केन्द्र गैरपि ॥ ३८ ॥ सूर्येऽष्टमे कुजे वाऽपि पथि चैारभयं वदेत् ॥ यावन्तो निधने खेटाश्चौरास्तसङ्ख्यकाः स्मृताः ॥ ३८ ॥ सिंचे रविः शशी भैौमो निधने शनिनेक्षितः ॥ शस्त्रकीपं वदेत्तच यदि लग्ने शुभो नहि ॥ ४० ॥ दशमे शुभ संयुक्ते नवमे वा विशेषतः ॥ अर्थपूर्णः समायाति पथिको नाच संशयः ॥ ४१ ॥ प्रश्नकाने स्थिरे लग्ने स्यातां नैव गमागमौ ॥ न मृतं न च नष्टं हि न रोगो न पराजयः ॥ ४२ ॥ तात्ययं चरे लग्ने द्विस्वभावे तु मिश्रता ॥ शुभदृष्ट्या शुभं ज्ञेयं चन्द्राद्वा व्यत्यये ऽन्यथा ॥ ४३ ॥ लग्नाद्यत्प्रमिते खेटस्तेन द्वादश सङ्गणाः ॥ तैरेव दिवस ज्ञेयं तदागमनमादिभिः ॥ ४४ ॥ अथ नौकागमनप्रश्नः । कल्याणसंयुता नौका न वा कल्याणसंयुता ॥ इति प्रश्नेऽष्टमस्थानं सर्वतः परिचिन्तयेत् ॥ ४५ ॥ लग्नं लग्नेश्वरः पश्येदष्टमं निधनाधिपः ॥ न विनिता तदा नौका वर्त्तते कुशनात्मिका ॥ ४६ ॥ लग्नपो वाऽष्टमेशश्च सप्तमे यदि वर्त्तते ॥ मदोत्यानं विजानीयादरिवन्दितं तदा ॥ ४७ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.comPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24