Book Title: Prashna Chintamani
Author(s): Virvijay, 
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 6
________________ प्रश्न- पिटकं तीर्थकरापेदया दृष्टव्यं, नमस्तीर्थायेति वचनात्तीर्थकरेणापि तन्नमस्करणादिति, पुनर्नमस्तीचिंता येति वचनादईदादीनामपि प्रवचनमेव नमस्करणीयं श्रुतझानं स्वपरानुग्राहकत्वात् , कुतोऽर्हदा दयोऽप्यस्मदादिग्निः प्रवचनोपदेशेनैव झायंते इति विशेषावश्यके, तथा तीर्थोजालीसूत्रे संघ इति, | परं प्रवचनसारोघारे संघशब्देन हादशांगं प्रतिपादितमस्ति, यथा तीर्यते संसारमनेनेति तीर्थ, य. थावस्थितजीवाजीवादिपदार्थसार्थप्ररूपकपरमपुरुषप्रणीतं प्रवचनं, तच्च बादशांगमिति, तथाहुः श्री. नद्रबाहुस्वामिपादाः___तप्पुचिया अरहया । पूश्यपूचा य विणयकम्मं च ॥ कयकिचोवि जह कहं । कइएण मए तहा तिह ॥ १॥ अस्य वृत्तौ तीर्थ श्रुतझानं तत्पूर्विकार्हतत्वात्तदन्यासप्राप्तेरिति. तथा लोकप्रकाशे त्वे-पादपीठन्यस्तपादः । कृततीर्थनमस्कृतिः ॥ तीर्थ नाम श्रुतझानं । यहा संघश्चतुर्विधः ॥१॥ श्राद्यो वा गणभृत्तेन । तीर्यते यनवांबुधिः ॥ यह तैतत्पूर्विका य–तथा पूजितपूजकः ॥२॥ लो. कोऽप्यर्हत्पूजितत्वात् । पूजयेत्तीर्थमादरात् ।। ततस्तीर्थ नमत्यर्हन् । कृतकृत्योऽपि वा यथा ॥ ३ ॥ धर्म कथयति स्वामी । तथा तीर्थ नमस्यति ॥ इति विशेषः. तथा प्रज्ञापनावृत्तावपि तीर्थशब्देन Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 164