Book Title: Prashna Chintamani
Author(s): Virvijay, 
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 4
________________ पिता प्रश्न- ॥ ५॥ श्रीशारदा शारदशर्वरीश–विनाविराज्युज्वलकायकांतिः ॥ ममोज्वलध्यानपथावतीर्णा ।। वाणीमपूर्वी विमलां तनोतु ॥ ६ ॥ जैनागमाब्धौ वरपोततुल्याः । प्रश्नोत्तराणामिह संति ग्रंथाः ।। तथा त्विमां मे जडतां हि दृष्ट्वा । हास्यं विधेयं न च बुघिमद्भिः ॥ ७॥ अथ षोडशसतीनामंतर्वर्तित्वादादौ मांगल्यार्य ब्राह्मीसुंदरीदमयंतीप्रश्नस्य प्रत्युत्तरमाह-श्रय शंकापनोदाय शिष्यः पृबति. यया ब्राह्मीसंदयौं दे च कुमार्यो वा तान्यां पाणिग्रहणं कृतमस्ति ? केचिदाहर्नरतेन संदरी. इतरेण च ब्राह्मी परिणीता. तर्हि बाहबनेः कायोत्सर्गाते ताज्यां जातर्ग जात्त्वमुत्तरेत्युक्तं तत्कथमिति ? तथा नलप्रिया दमयंती प्राग्नवेऽष्टापदाधी चतुर्विंश यहां रत्नतिलकानि दत्वा तथा च तान नत्या प्रणम्य स्वमंदिरेऽगात्, शुन्नध्यानेन मृवा च नलवल्लभानू. त्तर्हि श्रूयते यद्यः कोऽपि मनुष्योऽष्टापदस्थ जिनान्नमति स तद्भवे मोदं यात्येतत्कथं मिलतीति प्रनोत्तरमाह-भरतेन सुंदरी बाहुबलिना ब्राह्मीत्येवं विपरीततया पाणिग्रहणं कृतमस्तीत्यावश्यकमलयगिरिवृत्ती, यच्च तान्यां व्रातर्गजाउत्तरेत्युक्तं तद् दान्यां समुदिताभ्यां कथनाहा संयमगृहीतत्वात | सर्वेऽपि ब्रातर इति. तथा दमयंत्यधिकारे यः कश्चिन्मानवः स्वशक्त्या तपोतलब्ध्या जिनानष्टा- Jain Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 164