Book Title: Prashna Chintamani
Author(s): Virvijay, 
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 3
________________ प्रश्न ॥ श्रीजिनाय नमः ॥ चिंता ॥अथ श्रीप्रश्नचिंतामणिः प्रारभ्यते ॥ (कर्ता-श्रीवीरविजयजी) उपावी प्रसिध करनार-पंडित श्रावक हीरालाल हंसराज (जामनगरवाळा) पुष्टंदीवरपीवरातिजरो नोगीऽसंसेवितः । पुण्योदारगुणोऽनिशं विदलितासत्कर्मश्रेणिवजः ॥ श्रीशः श्रीमत्पुंमरीकनयनो देवीघसंसेवितः । श्रीपार्श्वः पुरुषोत्तमः स भवतां दद्यादमंदा मुदं ॥१॥ जोगी यदालोकनतोऽपि योगी । बनूव पातालपदे नियोगी॥ कल्याणकारी पुरितापहारी । दशा. वतारी वरदः स पार्श्वः ॥२॥ दशावतारो जुवनैकमलो । गोपांगनासेवितपादपद्मः ॥ श्रीपार्श्वनाथः पुरुषोत्तमोऽयं । ददातु नः सर्वसमीहितानि ॥३॥ इंर्नतं पार्श्वसुपर्वनाथं । शंखेश्वरांकं प्र. पिपत्य पार्श्व ॥ श्रीप्रश्नचिंतामणिनामधेयं । ग्रंथं प्रकुर्वे मतिवर्धनाय ॥ ४ ॥ मोहांधकारावृतलोच. नेन्यो । ज्ञानामृताख्यांजनदायकेभ्यः ॥ ममेष्टसिछितरुवारिदेन्यो । नमोऽस्तु वै श्रीशुग्नवैजयेन्यः Jain Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 164