Book Title: Prakrit Vidya 2000 10
Author(s): Rajaram Jain, Sudip Jain
Publisher: Kundkund Bharti Trust

View full book text
Previous | Next

Page 84
________________ बालगोंडो बुद्धिमतो सो मरहट्ठी-कण्णडीभासासु णिउणो जादो। एगम्मि समये सिरिजयकित्ती णाम मुणिवरो वरिसावासस्स किदे कोंथलग्गामे आगदो। तस्संतीए बालगोंडो जिणागमं पढेदि। तस्स चित्ते धम्मभावणा जग्गिदा। सो मुणिवरेण सह सिरि सम्मेदसिहरजत्ताए गंतुं इच्छदि। पडिणियत्तिदूण विवाहं करिस्सदि त्ति आसाए पदुमावदीए दुक्खेण बालगोंडो तित्थजत्ताए विसज्जिदो। तम्महातित्थदंसणेण तित्थगराणं दिव्वं जीवणं सुमरिदूण बालगोंडो विरत्तो जादो। तरुणजणमणाणयारिंसि उम्मत्ततारुण्णंसि अठ्ठ-दसवरिसे बालगोंडो सिरिपासणाहसिहरे सिरिजयकित्तिस्संतीए बंभचेरं पडिवज्जदि। चदुविधसंघेण सह विहरतो सिरिजयकित्तिमुणिवरो कुंथलगिरितित्यभूमीए पविट्ठो। तत्थ बंभचारी बालगोंडो तस्स मुणिवरस्स पादमूले दिगंबरमुणी जादो। तदा तस्स सिरिदेसभूसणो त्ति णाम किदं। ___ कमेण विहरतो चदुविधसंघो सवणबेलगोलतित्थे आगदो। तत्थ भगवदो बालुबलिस्स सुमणोहरं भव्वं पयंडं च पडिमं दहण परमभत्तीए सिरिदेसभूसणमुणिवरो गोम्मटेसथुदि कुणदि 'दियंबरो यो ण य भीदिजुत्तो, ण यंबरे सत्तमणो विसुद्धो। सप्पादिजंतुप्फुसदो ण कंपो, तं गोम्मटेसं पणमामि णिच्चं।।' । अध सिरिसेदभूसणो पुणरवि तित्यजत्तं गंतुमिच्छदि। मुणिवरेणाणुमदिदो सो एगागी पादचारी गामाणुगामं विहरतो जादि। रायचुर-गुलमग्गादिणगरेसु जवणमिलिंछादिलोगेहिं सो मुणिवरो उवइसिदो उपसग्गिदो य। सिरिदेसभूसणमुणिवरो सव्वं उवसग्गं परमसंतीए सहिदूण पसण्णहिदयेण धम्मोवदेसं कुणदि। तं सुणिदूण सव्वे जणा मुणिवरं बहुमण्णंति। सियादवादकेसरिणा आयरियप्पवरसिरिपायसागरेण तस्स आयरियदिक्खा दिण्णा। आयरियप्पवरो सिरिदेसभूषणो समग्गभारहे पादचारी विहरेदि। सज्झायं कादूण सो सिद्धंत-सिरोमणी जादो। विविहभासाकुसलेण आयरियवरेण णेगाणि पोत्थगाणि रझ्याणि। मधुरवाणीए देसणं कादूण तेण सहस्साधिगाइं इत्थी-पुरिसाइं उद्धरियाई । णेगठाणेसु मणहराई जिणालयाइं कारिदूण लोगहिदक्कए आयरिएण धम्मसाला-पाठसाला-विज्जालय-महाविज्जालयाई कारियाइं। आयरियस्स जीवणं चिय जणहिदकाए अत्थि।' सेठिवर ! धणो हं, एरिसस्स महारट्ठसंतस्स दरिसणमहं करेमि।' भो महाणुभाव ! अज्ज क्खु आयरियप्पवरो जहत्थणामो देसभसणो होदि। सो णिच्चं चिय विस्सधम्मस्स संदेसं देदि 'मित्ती मे सव्वभूदेसु, वेरं मज्झ ण केणवि।' 40 82 प्राकृतविद्या अक्तूबर-दिसम्बर '2000

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116