Book Title: Pradeshi Charitram Author(s): Shravak Hiralal Hansraj Publisher: Shravak Hiralal Hansraj View full book textPage 4
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रदेशी- ताः पुत्रपौत्रादिपरिवारयुता महेभ्या वसंति. पुनस्तत्रेन्यगृहेषु सुवर्णरत्नादिनानालंकारालंकृतांगा म. चरित्र हर्डिकजनस्त्रियः कीमाशुकानामप्यईतां स्तुतिगणं पाठयंति. तन्नगर्युद्याने विविधपुष्पावलिमंमित वस्लिमंडपनिकुंजेषु नरनारी निकराः स्वेबया क्रीडां कुर्वति. यत्र दमस्त्वह मंदिर एव दृष्टः बंधनं च नवमलिकादिकुसुमावबछप्रमदाधम्मिलेष्वव दृष्टं. विविधक-याणकविक्रयैकलब्धलाना अनेके सार्य वाहास्तत्र नानादेशेन्यः समागत्य व्यापारं कुर्वति. लब्ध्वा च नृरिधनममंदानंदोल्लसितहृदयाः पुन निजनिजदेशेषु व्रजति. तत्र धर्मनीतिज्ञः पुत्रवत्पालितप्रज औदार्य धर्यगांजीयसौंदर्याद्यनेकगुणगणालंकृतः शुभसामुष्लदालदिनांगः श्वेतानिधो महीपतिर्निजराज्यं करोति. इंडस्येव तस्यैका. तपत्राझा दानमानाद्याकृष्टसकललोकहृदया समस्तमेदिनीतले परिवर्ति. जानवदिपणां संतापकारको निशाकर श्व मित्राणामाहादजनकोऽसौ स्वकीयातुलवीर्येण बलवतोऽप्यरातिनिकरान्निराकरोतिस्म. मन्मथस्य रतिरिव तस्य नृपस्य पतिव्रता पतिजक्ता मुकुटायितपत्येकाझा मानोन्मानप्रमाणपरिणत. लदाणव्यंजनालंकृतांगोपांगा शैलैकालंकृतिधारिणी धारिणीत्यभिधाना महिषी वर्तते. यतः-शीलं सर्वगुणौघमस्तकमणिः शीलं विपक्षणं । शीलं अषणमुज्ज्वलं मुनिजनैः सर्वैः समासेवितं ॥ दुः For Private And Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 147