Book Title: Pradeshi Charitram
Author(s): Shravak Hiralal Hansraj
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shei Kailassagarsuri Gyanmandir प्रदेशी-|| मानं प्रणमामि नित्यं ॥ ५ ॥ जिनाननांजोजवरप्रलीना । विद्यानेबावरकामधेनुं ॥ कवीश्वराणां । चस्त्रिं सुरकल्पवहीं । श्रीजारती नूनमहं नमामि ॥ ६ ॥ जिनागमांनोधिसुपारगं तं । झानाश्रितध्यानस. माधिलीन ।। नमाम्यहं मेऽथ गुरुपवान । चारित्रतस्तं विजयानिधं च ।।9।। सत्याप योरुदुग्धोदककलविधिविहंसराजात्मजेन । बागलानेन भक्त्या स्वपरहितकृते गद्यबंधोरुगचा ॥ रम्यं चेदं चरित्रं भविजनसुखद रच्यते वै प्रदेशि-मार्च शम्येति पूर्वप्रविचितचरित्रानुमारेण बोध्य || G!। मार सुरप्रकगलंकृतजंबूतरूपलक्षिते जिनकल्याणकालासोल्लसितहृदयोलप्रमोदतिरेकोबलदनेककलो सकरप्रकरैर्नर्तनपरापारलवणाधिपारावारपरिवेष्टिते जबूहीपेऽनंततीर्थकरोपदिष्टदानादिवतुर्विधर्म मार्गमंडितं सम्यक्त्वानेकनेदमारणिधोरण्यलंकृतं निरस्तकषायस्तेनस्तोमाविमवि विविधाद्धानन्यांगिगणानेकधान्योत्पत्तिसंजय चारित्रपात्रानेकमुनिप्रकरारदाकरक्षित भारतानिधानं रम्यं क्षेत्र वनते. तत्र विचित्रर्डिसमाकीर्णा तुंगोत्तुंगानेकधनिकागारविममिता नानारयजनालिमंकीर्णा सुवर्णरत्न निचितनानाचित्रसमन्विताईन्मंदिरश्रेणिप्रोत्तुंगशिखरस्थानेककांचनदंमोपस्गितनानावर्णपनाकालि | चित्रितांबरा स्वर्गपुरीनिजाम-कल्पानिधाना नगर्यस्ति. तस्यां नगर्या गृहे गृहे विचित्रमिमन्धि ! For Private And Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 147