Book Title: Prabandh Chintamani
Author(s): Merutungacharya, Durgashankar K Shastri
Publisher: Farbas Gujarati Sabha
View full book text
________________
૧૫ર प्रबन्धचिन्तामणिः।
[चतुर्थः पादपेनोल्लम्बितः पञ्चतामञ्चितवान् । तस्य संस्कारानन्तरमावां प्रचलिताविति ताभ्यां विज्ञप्ते तत्कालं पौषधवेश्मनि समागतो नृपः प्रशंसापरः कथं कथमित्यपवार्य द्वासप्ततिमहासामन्तैः समं समस्तसंधेन च प्रभुणा द्विधोपदिश्यमानवा धुन्धुक्कनगरे प्राप्तः प्रभूणां जन्मगृहभूमौ स्वयं कारितसप्तदशहस्तप्रमाणझोलिकाविहारे प्रभावनां विधित्सुर्जातिपिशुनानां द्विजातिनामुपसर्गमुदितं वीक्ष्य तान्विषयताडितान्कुर्वन् श्रीशत्रुजयतीर्थमाराधयन् ।
३६ दुक्खक्खउं कम्मक्ख: इति प्रणिधानदण्डकमुच्चरन् देवस्य पार्श्वे विविधप्रार्थनावसरे । २७) इकह फुल्लह माटि देअइ सामी सिद्धिसुहु ।
तिणिसिंडे केही साटी भोलिम जिणवरह || इति चारणमुच्चरन्तं निशम्य भवकृत्वः पठितेन नवसहस्रांस्तस्मै नृपो ददौ । तदनन्तरमुज्जयन्तसन्निधौ गते तस्मिन्नकस्मादेव पर्वतकम्पे सञ्जायमाने श्रीहेमचन्द्राचार्या नृपं प्राहुः । इयं छत्रशिला युगपदुपेतयोर्द्वयोः पुण्यवतोरुपरि निपतिष्यतीति वृद्धपरम्परा, तदावां पुण्यवन्तौ यदियं गीः सत्या भवति तदा लोकापवादः, नृपतिरेव देवं नमस्करोतु न वयमित्युक्ते, नृपतिनोपरुध्य प्रभव एव संघेन सह प्रहिताः स्वयं छत्रशिलाभार्ग परिहृत्य परस्मिन्जीर्णप्राकारपक्षे नव्यपद्याकरणाय श्रीवाग्भटदेव आदिष्टः पद्यायाः पक्षद्वये व्ययीकृतास्त्रिषष्टिलक्षाः । इति तीर्थयात्राप्रबन्धः ।
१ देवइ सिद्धि सुलु केहि साटि कटि रेभोतिम c D २ सउं c ३ वृद्धपरंपरया P ४ गीरसत्या सत्या P ५ छन्नशिला a * कृष्णर्षीयजयसिंहसरिविरचिते कुमारपालचरिते नवमसर्गे वर्णितोय प्रबंधः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/b80f583d54270e0590c27bfe9ec18e03078b2f534df988a9cbbf5ea711b1bbd0.jpg)
Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258