Book Title: Prabandh Chintamani
Author(s): Merutungacharya, Durgashankar K Shastri
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 224
________________ प्रबन्धचिन्तामणिस्थश्लोकानामकाराद्यनुक्रमः॥ -- 0000000 अकरात्कुरुते .... ... १६१ अलं कलङ्क ... ... ६८ टि. अक्षत्रक्षत. ... ... १८९ अलंकारः शङ्का. ... ३६ अगाधः पाथोधिः ... १८९ अशाकभोजी ... ... २०१ अद्य मे फलवती ... १७२ अष्टमो मरुदेव्यां ... अधाम धामधामार्क ... १३३ अष्टौ हाटककोटयः १२,४१ अधिकारात्रिभिर्मासैः ... २७ टि.असत्यु ... ... ६२ अन्त्योऽप्याद्यः... ... २ असेव्या मातङ्गा अन्धयसुयाण ... ... ४४ असौ गुणी नमतु अन्नदानः पयः... ... १७१ अहिंसालक्षणो ... ६६ अन्नदिणे शिव. ... ६१ टि.अहो लोभस्य ... ... ७४ अपुत्राणां धनं ... ... १४० आकाश प्रसर ...१९० अपूर्वेयं आज्ञाभङ्गो नरेन्द्राणां ... अभावप्रभवः ... आज्ञावर्तिषु मण्डलेषु ... अभुक् ... .... आतङ्ककारणं ... ... अभूमिजं ... आदौ मयैवायं ... ... अभ्युद्धता वसु... आपण पई प्रभु. ... १३२ अमुष्मै चौराय ... आपदर्थे धनं ... ... ३८ अमेध्यमश्नाति ... आपद्गतं हससि ... अम्बयफलं सु ... आप्ते दर्शनमागते अम्बा तुष्यति न ... आबाल्याधिगमात् ... अम्मीणओ संदेस ... १२ आयासशत ... ... टि.अम्हइ ... ... ... आयान्ति यान्ति च ... १७० अयमवसरः सरः ... आयुक्तः प्राणदो ... १०३ अयि खलु विषमः ... मारनालगल. अर्था न सन्ति ... ५४ आहते तव ... ... १२ अर्थिभ्यः कनकस्य ... १५८ इकह फुल्लह ... ... VW 0 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258