Book Title: Prabandh Chintamani
Author(s): Merutungacharya, Durgashankar K Shastri
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 231
________________ ॥प्राकृतशब्दानामकाराद्यनुक्रमः॥ अइक्कमे-अतिक्रमे ... १७८ अलंभमाणाणं-अलभमानानां५७ अचभूउ-अत्यद्भुत. ... ४३ अलहंता-अलभमानः १७टि.२ अचंभू-आश्चर्यभूत. ... १५१ अवरि-अपरा अच्छइकार-आश्चर्यकार. १३८ असमत्था-असमर्थाः... ४५ अच्छीणि-अक्षीणि ... १५१ असाढि-आषाढीय. ३१ टि. अज्झप्प-अध्यात्म ... १६५ अहवा-अथवा ... २८ अठ्ठ-अष्टौ ... २८ अहिए-अधिके ... अणिस्सिया-अनिश्रिताः ५६ आइवो-आगच्छामः ... ७९ अणु-अनु ... ७३ आई-अम्बा ... ४२ अणुदिणं-अनुदिनम् १७टि. ७ आउराणं-आतुराणाम् ५७ अणुहरइ-अनुसरति ... १०३ आणंदयरो-आनन्दकर १७टि. ९ अत्तणो-आत्मनः १७टि.६ आपण-आत्मा ... १३२ आवइ-आवति १०४-४ अत्थमणु-अस्तमन. ... १५८ आविसिइ-आगमिष्यसि५०टि.३ अस्थि-अस्ति ५७,१३२ आहार-आधार. १७टि.८ अदिछी-अदृष्टा ... १०३ इक-एक. १२२ अंधय-अन्धक. ... ४४ इक्कज-एक एव अन्न-अन्य १७टि.८ इकस्स-एकस्य ... ४४ अन्नदिणे-अन्यदिने ... ६१ इक्कह-एकस्य ... १५२ अप्पाणं आत्मानम् १५ इक्कु-एक अबारि-अधुना ३१ दि. इच्छए-इच्छति ___... १३४ अंबय-आम्र ... ७९ इत्थंतरि-इत्यन्तरे ५०टि.३ अम्मीणओ-अस्मदीयः १२ इत्थी-स्त्री. ... १०९ अम्मीणा-अस्माकीनः १०४-२ इम-एवम् १० टि. अयं-इदम्. १७टि. ६ ।। इस-एषा अरीढं-अनवगणना १७टि.६ ई-इति ... १०९ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258