Book Title: Prabandh Chintamani
Author(s): Merutungacharya, Durgashankar K Shastri
Publisher: Farbas Gujarati Sabha
View full book text
________________
१९०
प्रबन्धचिन्तामणिः |
जगद्देवो वीरः सुरतरुरुदारः सुरसरित् पवित्रा पीयूषद्युतिरमृतवर्षीति न नवम् ॥ १ ॥
न नवमिति जगद्देवेनार्पिता समस्या पण्डितेन पूरितेत्यादीनि बहूनि काव्यानि यथाश्रुतं ज्ञातव्यानि ।
।
१५ अथ श्रीपरमर्दिमेदिनीपतेः पट्टमहादेवी श्रीजगद्देवस्य प्रतिपन्न - जामिः । कदाचित् राज्ञा श्रीमालभूपालपराजयाय प्रहितः श्रीजगद्देवः श्रीदेवार्चनं कुर्वन् छलघातिना परबलेन सैन्यं निजमुपद्रुतं शृण्वन् तमेव देवतावसरं न मुमोच । तस्मिन्नवसरे प्रणिधिपुरुषमुखाज्जगद्देवपराजयमश्रुतपूर्वमवधार्य महिषीं श्रीपरमर्दी प्राह । भवद्भ्राता संग्रामवीरनाथतां बिभ्राणोऽपि रिपुभिराक्रान्तः पलायितुमपि न प्रभूष्णुरजनि । इति नृपतेर्मर्माभिघातनमक्तिमाकर्ण्य प्रत्यूषसंध्याकाले सा राज्ञी प्रतीचीदिशमालोकितवती । राज्ञा किमालोकसे इत्यादिष्टे सूर्योदयमिति, मुग्धे किं सूर्योदयोऽपरस्यां दिशि जाघटीति, सा तु 'विरञ्चिप्रपञ्चः प्रतीपः ' प्रतीच्यामपि प्रद्योतनोदयो दुर्घटोऽपि घटते, परं क्षत्रियदेवजगद्देवस्य भङ्गस्तु नेति' दम्पत्योः प्रियालापः || देवार्चनानन्तरं जगदेवः पञ्चशत्या सुभटैः समं समुत्थितश्चण्डांशुरिव तमस्काण्डं, केसरिकिशोर इव गजयूथं, वात्यावर्त्त इव घनमण्डलं हेलयैव तद्वलं दलयामास ।
१६ अथ परमर्दिनामा नृपो जगत्युदाहरणीभूतं परमैश्वर्यमनुभवन् निद्रावसरवर्ज रात्रिंदिवं निजौजसा विच्छुरितं छुरिकाभ्यासं विदधानोSशनावसरे परिवेषणाकुलं प्रतिदिनमेकैकं सूपकारमकृपः कृपाणिकया निम्नन् षष्ट्यधिकशतत्रयेण भक्तकाराणां वर्षे निषेव्यमाणः कोपकालाto इति बिरुदं बभार ।
१८) आकाश प्रसर प्रसर्पत दिशस्त्वं पृथ्वि पृथ्वी भव प्रत्यक्षीकृतमादिराजयशसां युष्माभिरुज्जृम्मितम् ।
१ प्रियालापे H २ तदल्यामास P.
Jain Education International
[ पञ्चमः
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258