Book Title: Prabandh Chintamani
Author(s): Merutungacharya, Durgashankar K Shastri
Publisher: Farbas Gujarati Sabha
View full book text
________________
१८८ प्रबन्धचिन्तामणिः ।
[पञ्चमः पुरो होममारभत ॥ अथ निरवद्याकृष्टिविद्यया होमकुण्डज्वालामालान्तरिता प्रत्यक्षीभूय श्रीपद्मावती तुरुष्कागमनिषेधमुक्तवती ।। अथ सामर्षः क्षपणकस्तां कर्णयोधृत्वा क्रोधानुबन्धात्तेषु सन्निहितेषु किं भवत्यपि वितथं ब्रूते, इति तेनोपालम्भिता सति सैयमवादीत् । त्वं यां पद्मावतीमतीव भ. क्त्या पृच्छसि सास्मत्प्रतापबलात्पलायांचके । अहं तु म्लेच्छगोत्रजं दैवतं मिथ्याभाषणेन लोकं विश्वास्य म्लेच्छैर्विश्वासं कारयामीत्युदीर्य तस्यां तिरोहितायां, म्लेच्छसैन्येन प्रातराणसी वेष्टितां चेष्टया जानन् तद्धनु
र्वानैश्चतुर्दशशतीमितनिःस्वानयुग्मनिःस्वनेऽपहृते सति प्रबलम्लेच्छकुलव्याकुलीकृतमनास्तं सूहवदेव्या अङ्गजं निजे गजे नियोज्य जान्हवीजले सगजो ममज्ज । इति जयचन्द्रप्रबन्धः ॥
१४ अथ जगद्देवनामा क्षत्रियः त्रिविधामपि वीरकोटिरतां बिभ्रत्, श्रीसिद्धचक्रवर्तिनां सन्मान्योऽपि तद्गुणमन्त्रवशीकृतेन नृपतिना परमर्दिश्रीपरमर्दिनाहूतः सोपरोधं पृथ्वीपुरन्ध्रीकुन्तलकलापकल्पं कुन्तलमण्डलमवाप्य यावत्तदागमं श्रीपरमर्दिने द्वाःस्थो निवेदयति तावत्तत्सदसि काचिद्विटवनिता विवसना पुष्पचलनको नृत्यन्ती तत्कालमेवोत्तरीयकमादाय सापत्रपा सा तत्रैव निषसाद ।। अथ राजदौवारिकप्रवेशिताय श्रीजगद्देवाय सप्रियालापप्रभृति सन्मानदानादनु प्रधानपरिधानं दुकूलं लक्षमूल्यातुल्योद्भटपटयुगं प्रसादीकृत्य तस्मिन् महार्हासननिविष्टे सभासम्भ्रमे भने सति, नृपस्तामेव विटनटी नृत्यायादिदेश । अथ सा औचित्यप्रपञ्चचञ्चुचातुर्यधुर्या श्रीजगद्देवनामा जगदेकपुरुषः साम्प्रतं समाजगाम तत्तत्र विवसनाहं जिहेमि । स्त्रियः स्त्रीष्वेव यथेष्टं चेष्टन्ते इति तस्या लोकोचरया प्रशंसया प्रमुदितमानसस्तं नृपप्रसादीकृतं वसनयुगं तस्यै वितीर्णवान् ॥ अथ श्रीपरमर्दिप्रसादतो देशाधिपत्ये संजाते. सति . १ अपन्हुते बले P * अयं जयचन्द्रप्रबन्धः पुस्तकान्तरे नोपलभ्यते इति डा. भाउदाजीना लिखितम् २ चलच्चलनका He D
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/61afb63e8968e7c8011843f583a2685b7926040c7c26fac54663359b92b2ffdc.jpg)
Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258