Book Title: Prabandh Chintamani
Author(s): Merutungacharya, Durgashankar K Shastri
Publisher: Farbas Gujarati Sabha
View full book text
________________
प्रकाशः]
प्रकीर्णकप्रबन्धाः । कमुपलक्षितं पृथक् कृत्वा शेषेषु यथोचितं सत्कृत्य विसृष्टेषु नृपतिर्यथेप्सितं प्रार्थयेति विद्याधरं विपद्विधुरं प्राह । राजादेशप्रमुदितेन तेनालसेवा सदैवास्तु इति प्रार्थिते नृपतिना तथेति प्रतिपन्ने तस्य निरवधिचातुर्य पालोच्य सर्वाधिकारभारे धुरंधरो व्यधायि । स च क्रमेण संपन्नसंपन् निजद्वात्रिंशदवरोधपुरन्ध्रीणामनुवासरं जात्यकपूरपूराभरणानि कारयन् प्राच्यानि निर्माल्यानीत्यवकरकूपिकायां त्याजयन् साक्षादैवतावतार इव दिव्यभोगान् भुञ्जानोऽष्टादशसहस्राणां ब्राह्मणानामभिलषिताभ्यवहारदानादनु स्वयमश्नाति । अथ कदाचिन् नृपतिना वैदेशिकभूपतिमभिषेणयितुं चतुर्दशविद्याधरो विद्याधरो प्रेषितो देशादेशान्तराण्यवगाहमानः कचिदिन्धनविहीने देशे विहितावासस्तेषां विप्राणां पाककाले सूपकाराणां तैलाभ्यक्तवस्त्रदुकूलान्येवेन्धनीकुर्वन् तान्विप्रान् रूढयैव भोजयामास । अथ प्रतिरिपुं निर्जित्य जितकाशितया व्यावृत्य प्राप्तनिजपुरी. परीसरः पिण्याकाभिलाषात् दुकूलज्वालनेन कुपितं भूपतिमवगम्य स्वं गृहमर्थिभिर्खण्टाप्य तीर्थोपासनवासनया संचरन् आनुपदिकेन नृपति. नानुनीयमानो मानोन्नततया नृपतेराशये स्वाभिलाषसंभवं निवेद्य काचिदापछ्य निजमवसानमसाधयत् ।
१३ तदनन्तरं सूहवदेव्या निजाङ्गजस्य कृते युवराजपदवीं याचितो नृपः संगृहिणीपुत्रायास्मद्वंशराज्यं न युज्यते इति बोधिता तं पति जिघांसुः म्लेच्छानाहूतवती । अथ स्थानपुरुषाणां समायातविज्ञप्तिकया तं व्यतिकरमवधार्य लब्धपद्मावतीवरप्रसादं सादरं कमपि दिग्वाससं निमित्तं पृष्टवान् । स पद्मावत्याः सप्रत्ययं म्लेच्छागमनिषेधरूपसमादेशं नृपतेर्विज्ञप्तवान् ॥ अथ कियदिनानां प्रान्ते तान् सन्निहितानाकर्ण्य स आशाम्बरः किमेतदिति पृष्ठस्तस्यामेव निशि नृपतिप्रत्यक्षं पद्मावत्याः
१ जङ्घासहस्राणां. ३ २ संख्यासहस्राणां H c३ चतुर्दशविद्या धरोऽपि P४ कथं कथंचित् P .. ...........
more
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/8405930c5fcceebd8745fefcbb4984c75bc96b55ec6531a891192b073175522e.jpg)
Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258