Book Title: Patan Chaitya Paripati
Author(s): Kalyanvijay
Publisher: Hansvijayji Jain Free Library

View full book text
Previous | Next

Page 115
________________ (२) पं. होरालालनिर्मिता श्रीपत्तनजिनालयस्तुतिः। रचना विक्रमसंवत् १९५९ नत्वाऽऽदिदेवं वृषभध्वजं च, कल्याणवल्लीप्रवरांबुवाहम् । दुर्वे स्तुति सर्व जिनालयानां,मुक्तिपदां पट्टनपू:स्थितानाम्॥१॥ पाडे मार्फतियाहे मुनिसुव्रतविभुं भूमिनाथैः सुसेव्यं, वंदे वृंदारकेंद्रैः स्तुतमवनितले मोक्षदानकदक्षम् । वामेयं पार्थनार्थ शटकमठगजागर्वभेदैकसिंह, नाना श्रीभीडभंज मुनिगणमहितं तीर्थनाथं नमामि ॥२॥ वंदे ढंढेरवाडे जगति जनगणे श्रेयसामर्पणोत्कं, पाच श्रीकंकणाई प्रकटमहमथ श्रेयसे ज्ञातपुत्रम् । एवं पार्थ च नौमि त्रिदशपतिगणैः सेवितं शामलाई, बिंबं यस्यास्ति तुंग भविकजनगुणाल्हाददं भावभक्त्या ॥२॥ वयं नमामो पडिगुंदीपाडे, श्रीशीतलं तीर्थकरं सुभक्त्या । सुरासुरेंद्रैः परिसेव्यमानं, मोक्षश्रियः केलिविलासगेहम् ॥४॥ संसाराग्निप्रतापप्रमथनसबलं शीतलं शीतलाख्यं, मोक्षार्थ मोक्षमार्गमदमहमधुना तीर्थनाथं नमामि । भक्त्या प्रासादसंस्थं सुरवरमहितं क्षेत्रपालाख्यपोले, भव्यानंदमदानप्रवणमथ सदा सर्वलोकैकबंधुम् ॥ ५ ॥ कोकापाडे नमामि श्रुतबलकलितैर्भव्यलोकः सुसेव्यं, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134