Book Title: Patan Chaitya Paripati
Author(s): Kalyanvijay
Publisher: Hansvijayji Jain Free Library
View full book text
________________
वाडेऽहं शालवीनां जिनपतिवरशांतिं च कल्लारवाडे । वाडे नारायणे वै प्रथमजिनपतिं धांधले संभवं च, गोलावाडे च पार्श्व सुरनरमहितं चंपकाख्यं च पार्थम् ॥३९॥ आदीश्वरं च किल टांगडियाख्यवाडे, शांतिं नमामि विदिताखिल लोकबोधम् । वंदे सहस्रफणिमंडितपार्श्वनाथ,संसारतापपरिखेदसुवारिवाहम् ४०
शांतिं च चारुगिरिनारपटं नमामि, शत्रुजयस्य पटमत्र सहस्रकूटं। विम्बंचतुर्मुखजिनस्य गिरिं च मेरु,रत्नेषु धर्ममितपादगणं गणिनाम् एवं नमंति जगतीह च ये मनुष्या,जैनालयांश्च वरपट्टनस्थितांश्च नानागृहस्थटहगांश्च तथा ह्यनेकान् जैनालयानिह हि ते किल मुक्तिभाजः ॥ ४२ ॥ प्रौढं प्रवर्तकपदं परितो गतानां, प्राप्याशु कांतिविजयाख्यंमहामुनीनाम् । आनंदमूरिपरिवारकजार्कभानामादेशमत्र किल हंससुतेन भव्यम्। जिनेशानामेवं स्तुतिरिह मया पट्टनपुरे, गतानां चैत्येषु स्वहितकृतये संविरचिता। । हिरालालारान ग्रह-विशिख-निध्यब्जमिलिते, शुभे वर्षे शस्ये सपदि वसता जामनगरै ॥४४॥
[इति श्रीपत्तनजिनालय-स्तुति: ]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134