Book Title: Patan Chaitya Paripati
Author(s): Kalyanvijay
Publisher: Hansvijayji Jain Free Library
View full book text
________________
१११
तीर्थेशं प्रौढभक्त्या सकलमुरनराधीशसेव्य जिनेन्द्रम् । कर्मारामाग्मितुल्यं जितमदनमरं सर्वलोकैकबंधु, संसारापारवारांनिधिगतजनतानारणे यानपात्रम् ॥ ३२ ॥ भक्त्या क्षेत्रवस्यां जिनपतिमभितः श्रीमहादेवपाच, शांति संघेशचैत्यं प्रथमजिनवरं शामलाख्यं च पार्श्वम् । संसारांभोधियानं त्वजितजिनपति नौमि योगींद्रनाथं, क्रोधादिप्रौढवैरिप्रकरविदलने शुरवीरावतंसम ॥३३॥ नौमीह शांति त्वदुवस्सिपाडे, नाभेय-शांती च वसायवाडे । पंचोटीपाडे जिनमादिदेव, वागोलपाडे वृषभं जिनं च ॥३४॥ कंबोइपाच किल घीयपाडे, शांति च तत्रैव जिनं नमामि । आदीश्वरं वै कटकीयपाडे, मोक्षपदं मोक्षगतं जिनेशम् ॥३५॥ महालक्ष्मीपाडे मुनिसुव्रततीर्थेशमधुना, तथा कोटावासिप्रवरधनिकागारमिलितम् । 'जिनं शांति वंदे सकलसुरसंघातमहितं, तथैवं वामेयं शठकमठसंतापहरणम् ॥ ३६॥ आदीश्वरं गोदडपाटकेऽहं, गणाधिनाथं किल पुंडरीकम् । भक्त्या नमामीह च नेमिनाथं, चतुर्मुखं तीर्थकरेंद्रबिंवम् ॥३७॥ वक्षारपाडे प्रभुशांतिनाथ, चंद्रप्रभ तीर्थकरं नमामि । दृष्ट्वा प्रभां तजिनमंदिरस्य,चित्रं जनौयोऽनिमिषत्वमाप॥३८॥ वंदे श्रीनेमिनाथं यदुकुलतिलकं शंति-धौं च मल्लिं,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134