Book Title: Patan Chaitya Paripati
Author(s): Kalyanvijay
Publisher: Hansvijayji Jain Free Library
View full book text
________________
कुंभारपाडे प्रभुमादिदेवं, पार्थ भटेवाभिधमाप्तमुख्यम् ॥२०॥ शांति नौमोह भक्त्या जिनपतिममलं डंकमेताहपाडे, कर्मारिध्वंसवीरं सकलजनहितं टांकलापार्श्वनाथम् । श्रीवीरं वै जिनेशं प्रथमजिनपति चात्र मण्यातिपाडे, कूटं नाम्ना सहस्रं वरतरनगरश्रेष्ठिमंनिर्मितं च ॥ २१ ॥ कर्मारामप्रहारप्रवरगजपति मोक्षरामाभिलाषं, संसारापारवारांनिधिगलनविधौ कुंभजातं जिनेशम् । उच्चैः पोले नमामि त्रिदशगणनतं स्वर्णकारस्य पाडे, श्रीवीरं शांतिनाथं स्तुतमवनितले नाकिनाथैश्च वन्द्यम् ॥२२॥ शांतीशं चाद्यतीथ्यां जनगणभृतफोफलियावे हि वाडे, वीथ्यां वै चोधरीणां यदुकुलतिलक नेमिनाथ नमामि । पार्थ मनमोहनाख्यं तदभिधवरवीथ्यां गतं शंखपाश्व, वीथीगं संभवं वखतजित इतः सुव्रतस्वामिनं च ॥ २३ ॥ श्रोयोगीवाडेऽद्भुतकांतिमूर्ति,नमामि वै श्यामलपार्श्वनाथम् । श्रीमल्लीपाडे किल मल्लिनाथं कषायमल्लं प्रतिमल्लनाथम् ॥२४॥ नमामि भक्त्या लखीआरवाडे, पाय जिनेंद्र मनमोहनाख्यम् । जिनाधिराज मुनिसुव्रतं च, सीमंधरस्वामिन मातमुख्यम्॥२६॥ तमजितमभिवंदे केसुनामेभ्यपाडे,मयमजिनपति वै चोखवट्टीयपाडे मुरगणनतपादं शांतिनाथ जिनेंद्र,जिनमतकजसूर्य धर्मनाथं च नौमि सुमतिजिनपमीडे पाठशालाख्यपाडे,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134