SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ वाडेऽहं शालवीनां जिनपतिवरशांतिं च कल्लारवाडे । वाडे नारायणे वै प्रथमजिनपतिं धांधले संभवं च, गोलावाडे च पार्श्व सुरनरमहितं चंपकाख्यं च पार्थम् ॥३९॥ आदीश्वरं च किल टांगडियाख्यवाडे, शांतिं नमामि विदिताखिल लोकबोधम् । वंदे सहस्रफणिमंडितपार्श्वनाथ,संसारतापपरिखेदसुवारिवाहम् ४० शांतिं च चारुगिरिनारपटं नमामि, शत्रुजयस्य पटमत्र सहस्रकूटं। विम्बंचतुर्मुखजिनस्य गिरिं च मेरु,रत्नेषु धर्ममितपादगणं गणिनाम् एवं नमंति जगतीह च ये मनुष्या,जैनालयांश्च वरपट्टनस्थितांश्च नानागृहस्थटहगांश्च तथा ह्यनेकान् जैनालयानिह हि ते किल मुक्तिभाजः ॥ ४२ ॥ प्रौढं प्रवर्तकपदं परितो गतानां, प्राप्याशु कांतिविजयाख्यंमहामुनीनाम् । आनंदमूरिपरिवारकजार्कभानामादेशमत्र किल हंससुतेन भव्यम्। जिनेशानामेवं स्तुतिरिह मया पट्टनपुरे, गतानां चैत्येषु स्वहितकृतये संविरचिता। । हिरालालारान ग्रह-विशिख-निध्यब्जमिलिते, शुभे वर्षे शस्ये सपदि वसता जामनगरै ॥४४॥ [इति श्रीपत्तनजिनालय-स्तुति: ] Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034999
Book TitlePatan Chaitya Paripati
Original Sutra AuthorN/A
AuthorKalyanvijay
PublisherHansvijayji Jain Free Library
Publication Year1926
Total Pages134
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy