Book Title: Parv Tithi Kshay Vruddhi Prashnottar Vichar
Author(s): Kalahansvijay
Publisher: Bhogilal Sakarchand Sheth

View full book text
Previous | Next

Page 24
________________ ( २४ ) जं च न सुत्ते विहियं, न य पडिसिद्धं जणमि चिररूढं ॥ समइ विगप्पियदोसा, तं पि न संति गीयत्था ॥ ९९ ॥ टीका-इह च शब्दः पुनरर्थ इति यत् पुनरर्थजातमनुष्ठानं वा नैव सूत्रे-सिद्धान्ते विहितं करणीयत्वेनोक्तं चैत्यवंदनावश्यकादिवत् , न च प्रतिषिद्धं प्राणातिपातादिवत् , अथ च जने-लोके चिररूढमज्ञातादिभावं स्वमतिविकल्पितदोषात्स्वाभिप्रायसंकल्पितषणात् तदपि, आस्तामागमोक्तं न दूषयन्ति-न युक्तं एतदिति परस्य नोपदिशन्ति संसारवृद्धिभीरवो गीतार्था-विदितागमतत्त्वाः, यतस्ते एवं श्रीभगवत्युक्तं पर्यालोचयन्ति-तथाहि-"जेणं मदया! अटुं वा हेउं वा पसिणं वा वागरणं वा अमायं वा अदिटुं वा अस्सुयं वा अपरिनायं वा, बहुजणमझे आघवेइ पनवेइ परूवेइ दंसह निदंसेइ उवदंसेइ, से णं अरहंताणं, आसायणाए वइ, अर• हंतपन्नत्तस्स धम्मस्स आसायणाए वट्टइ, केवलीणं आसायगाए वट्टइ केवलीपबत्तस्स धम्मस्स आसायणाए वट्टइ ।। ભગવતી શ૦ ૧૮, ઉ૦ ૫, સૂત્ર ૬૩૫ અર્થ–જે બાબત કે અનુષ્ઠાન સિધ્ધાન્તમાં વિહિત એટલે ચિત્યવંદન અને આવશ્યક વિગેરેની માફક કર્તવ્ય રૂપે પણ નહિ કહેલ હોય, અને પ્રાણાતિપાતાદિકની માફક પ્રતિષેધેલ પણ નહિ હોય તે સાથે વળી જે લેકમાં ચિરરૂઢ હય, એટલે તે ક્યારથી શરૂ થઈ તેની ખબર પડતી ન હોય, તેને પણ સંસારવૃશ્ચિભીરુ ગીતાર્થો દૂષિત કરતા નથી એટલે કે

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32