Book Title: Pandia Dhanwal Kaha
Author(s): Jasbhadravijay
Publisher: Mohanlal Maganlal Badami
View full book text
________________
पंडिअधण बालकहा।
Is Im
D
जइ कोऽवि गुणट्ठाणं, इमाण पुरओ विरूवयं भणिही । तं नियरजाओ फुड, नासेमी सकिमिभसणुव्व ॥५९॥ रण्णो आएसेणं, वसहिं लहिउं ठिया चउम्मासिं । तत्तो सुविहियमुणिणो, विहरंति जहिच्छियं तत्थ ॥६ ॥ तत्तो जिणसरसूरी विहरंतो मालवंमि देसंमि । उज्जेणिपुरि नियपयपंकयपंतीहि भूसेइ
॥६ ॥ तत्थमदिणे सिरिसोमचंदनामेण भूमिदेवेण । परमा पीई जाया, मायारहियाण सूरीणं
॥६२।। 'रिउजजुसामअथव्वणपमुहाणं सयलविजठाणाणं । विसमपयत्थवियारं, मुणिउं विप्पो धुणइ सीसं
॥६३॥ अइसंवासवसेणं, नहमंसुवमा परुप्परं तेसिं । मित्ती परमं बुडिं, पत्ता अवरणहछायच .
॥६४॥ यतः-प्रारम्भगुर्वी क्षयिणी क्रमेण,तन्वी पुरा वृद्धिमती च पश्चात् । दिनस्य पूर्वार्द्धपरार्द्धभिन्नाच्छायेव मैत्री खलसजनानाम् ॥६५॥ अह सोमचंदमाहणवरेण नेहाउ पुच्छिो सूरी । तुम्हाणं चूडामणिजोइससत्थेसु अस्थि समो? गुरुमिर्भणितम्-तिजयपसिद्धं सिद्धंतबयणअणुवायसंनिहं अस्थि । सोमचन्द्रेणाप्युक्तम्-ता कहसु पसिय वीमंसिऊण पण्हुत्तरं मज्झ
॥६७॥ चुजं हिमधवलेहिवि, तस्स गुणोहेहि रञ्जियमहिं । भणिओ गुरुहिं बंधव!, पुच्छसु जं पुच्छणिजं ते ॥६॥ आणंदनिन्भरंगो, पुच्छइ तो दियवरो गुरूं नमिउं । मह पुवपुरिमनिहिय, महानिहाणं रयणभरियं ॥६९॥ तट्ठाणं तु न जाणे, ता भणसु करिनु तं पुणदं । गिहिस्सामो मयाभावे कजं दलेणावि
|७०॥ १ सकमिसारमेय इव । २ ऋग्यजु.सामाथर्वप्रमुखाणाम् । ३ नवमांसोपमा । ४ अर्धमर्धम् ।
hINARIES mPALMITRAIN

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30