Book Title: Pandia Dhanwal Kaha
Author(s): Jasbhadravijay
Publisher: Mohanlal Maganlal Badami
Catalog link: https://jainqq.org/explore/022761/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ melbaklashall Page #2 -------------------------------------------------------------------------- ________________ FROM LEOOOOOOOOOOOOS नेमि-विज्ञान-ग्रन्थरत्न ४ " नमोत्थु णं समणस्स भगवओ महावीरस्स" सिरिरुद्रपल्लीयसंघतिलयायरिअविरइआ सम्मत्तसत्तरिवित्तीओ उद्विआ वयणसुद्धिउपरि ॥पंडिअधणवालकहा॥ संपायगोदीसविक्खाय-सवरसमयपारावारपारीण-मरिचकचकवट्टि-जगगुरु-तित्थोद्धारग-जइणायरिअ-सिरिविययमिसूरीसरपट्टालंकार-परमपुज-सासणप्पहावग-समयण्णु-संतमुत्ति-आइरिअसिरिविययविन्नाणसूरीसविणेयपाइअसाहिच्चगुरु-सिद्धंतमहोदहि उवज्झायकत्थूरविजयगणिणो अंतेवासी मुणिजसमहवियओ। पगासगो-मूरिअपुरीयबहुचच्चरसिरिसंघो। मुद्दगो-मोहणलाल मगणलाल बदामी, धी " जइणाणंद" मुद्दणालओ दरिया महेल-सूरियपुर। वीर सं. २४६७ मुल्लं अमुलं। वि. सं. १९९७ MAXXXXXX XXXXXXXXX Xxxxxxxx ESO®®®®®®®®® ECOOOOOOOOOOOOOOOOOOOOOOOOOD 40 ॐ . Page #3 -------------------------------------------------------------------------- ________________ કમાનતા . કિંચિત્ વક્તવ્ય જેન જગત્ અને સાહિત્યની અપૂર્વ સેવા કરનારા અને શ્રીયાકિની મહત્તરાના ધર્મસૂનુ તરીકે સુપ્રસિદ્ધ જૈનાચાર્ય શ્રીમાન હરિભદ્ર સૂરીશ્વરજીએ અનેક ગ્રન્થા પ્રાકૃત અને સંસ્કૃતમાં રચ્યાં છે. તે ગ્રન્થમાંને એક તે સમ્મત્તસત્તતિ છે. એને સામાન્ય જનતા સમ્યકત્વસપ્તતિ તરીકે ઓળખે છે. સૂરિજીએ આ ગ્રન્થ વીતરાગ ધર્મનાં મૂળને પિષનાર, દેશવિરતિ ધર્મને વિકસ્વર કરનાર, અને છેવટે અક્ષયપદ અપાવનાર સમ્યકત્વને ઉદ્દેશીને સિત્તર (૭૦) ઑકપ્રમાણ પ્રાકૃતમાં રચે છે. એના ઉપર, “રુદ્રપલ્લીય’ ગ૭ના શ્રીગુણશેખરસૂરિજીના શિષ્ય શ્રીસંઘતિલકસૂરિજીએ વિક્રમ સંવત ૧૪૨૨ માં સારસ્વતપત્તનમાં ૭૭૧૧ ક જેટલી ટીકા રચી છે. એ ટકામાં સૂરિજીએ પ્રાકૃતમાં આપેલી વીસ (૨૦) કથાઓની નમવાર નોંધ આરામભા કથાના ચિટ્ઠ વક્તવ્યમાં મેં આપેલી છે. આ કથાઓમાં ધનપાલપંડિતથા વચનશુદ્ધિ ઉપર છે. પરમાત કવીશ્વર ધનપાલનું નામ જગજાહેર છે. કવીશ્વરે આ મુજબ કૃતિઓ રચી છે. (૧) પાઈલછીનામમાળા (પ્રાકૃત). (૨) તિલકમંજરી (સંસ્કૃત). (૩) સાવયવિહિપયરણ (પ્રા), (૪) શ્રીભન-સ્તુતિની વૃત્તિ (સં.). (૫) શ્રીવીરસ્તુતિ (પ્રા). (૬) અષભપચાશિકા (પ્રા). (૭) સત્યપુરીય મડ્ડાવીર ઉત્સાહ (અપભ્રંશ). (૮) વીરસ્તુતિ (સં. પ્રા). આ સિવાય તેમણે સંસ્કૃતમાં નામમાળા રસ્થાને મનાય છે. આથી મને એમ લાગ્યું કે આ કથા સ્વતંત્ર રીતે બડાર પડે તે સમાજ વિશેષ લાભ ઉઠાવી શકે. મારા આ વિચારને, પરમપૂજ્ય-પ્રાતઃસ્મરણીયશાસનપ્રભાવક-સમયજ્ઞ-શાંતમૂર્તિ-આરાધ્યપાઠ-આચાર્યદેવ શ્રીમદ્ વિજયવિજ્ઞાનસૂરીશ્વરજી મહારાજ સાહેબની તેમજ પ્રાકૃતસાહિત્યવાચસ્પતિ-સિદ્ધાંતમહોદધિ-પ્રાકૃતરૂપમાલા તથા પ્રાકૃતવિજ્ઞાન પાઠમાલા ગ્રન્થના કર્તા-પૂજ્ય ગુરુદેવ મહામહેપાધ્યાય || suratiuntuniા || ૨ Page #4 -------------------------------------------------------------------------- ________________ કસ્તૂરવિજયજી ગણિવર્યની અનુમતિ મળી. વળી સુશ્રાવક પ્રોફેસર હીરાલાલ રસિકદાસ કાપડિયા M. A. તેમજ શ્રીયુત ચીમનલાલ ચદુલાલ ત્રિવેદી M. A. ની પ્રેરણાથી એને પુષ્ટી મળી. તેથી આ કથાનું સપાદન શરૂ કરાયું. ધનપાલપંડિતની કથાના સંક્ષિપ્ત સાર ઉજ્જયિની નગરી, રાજા ભાજ, સોમચંદ બ્રાહ્મણુ, એની પત્ની સેામશ્રી અને એના બે પુત્રો નામે ધનપાલ તથા શેલન, વાણારસી વાસી શ્રીધર અને શ્રીપતિ, એ બે ભાઇઓનું સામનાથ મહાદેવની યાત્રાર્થે પ્રયાણુ, એ બન્નેનું વધ માનપુરમાં આગમન, મહાદેવનું પ્રત્યક્ષ થવું, મહાદેવ પાસે શિવસુખની યાચના, મહાદેવનીના, મહાદેવના કહેવાથી તેમનું શ્રીવર્ધમાનસૂરિજી પાસે આગમન, સૂરિજી પાસે તેમની દીક્ષા, જિનેશ્વર અને બુદ્ધિસાગર તરીકે તેમનું નામકરણ, બન્નેને સૂરિપદ, એ સૂરિઓનું અણહિલ પાટણુમાં આગમન, તેમનું વેદ વ્યાખ્યાન અને પુર્રહિતના મકાનમાં ઉતરવું, ચૈત્યવાસીઓની ધમાલ, દુર્લભરાજનું ચૈત્યવાસીઓને કુમાન, સુવિડિત સાધુઓને પાટણમાં વિડાર, શ્રીજિનેશ્વરસૂરિનું ઉજ્જયિનીમાં આગમન, સામચંદને નિધાનની પ્રાપ્તિ, શોભનની દીક્ષા, ધનપાલપડિતની ધમાલ, માળવામાં મુનિઓને વિડારબંધ, Àાભનમુનિ સહિત સૂરિજીનું ધારા નગરીમાં આગમન, ધનપાલે કરેલી મુનિની મશ્કરી અને તેના શાળનમુનિએ આપેલા જવાબ, એમનું ધનપાલને ઘેર ગેચરી માટે ગમન, સૂરિજીએ તપાલને ત્રણ દિવસના દહિમાં જીવ બતાવવા અને જૈનધર્મના રહસ્ય સમજાવવું, સમ્યક્ત્વ મૂળ આર વ્રતના ધનપાલે કરેલ 'ગીકાર, ધનપાલે આપેલ જીવદયાના ભોજ રાજાને સચાટ ઉપદેશ, ભેાજના દ્વારમાંથી નીકડવાના પ્રશ્ન અને ધનપાલના અજબ ઉત્તર, ધનપાલે બનાવેલી ઋષભપંચાશિકા, જિનેશ્વર વિના અન્યદેવને નહિ નમવાની ધનપાલની મક્કમતા, ધનપાલને અધ કરવાના ભેજના વિચાર, ધનપાલનું હાંશિયારીથી ભેજને પ્રસન્ન કરવું, ધનપાલે અનાવેલી ભરતચક્રવર્તીની કથા, ભાજે 11 3 11 Page #5 -------------------------------------------------------------------------- ________________ કરેલી પેાતાના માટે એ કથાની માગણી, ધનપાલના જડખાતેાડ જવાબ, ભાજે બાડી નાખેલી એ કથા, ધનપાલનું પોતાની તિલક મંજરી પુત્રીના મુખથી એ કથાનું સાંભળવું અને લખાવવી, તેથી તિલકમજરી કથા તરીકે એ કથાની ખ્યાતિ, ધનપાલનું સાચારમાં જવું, ભેાજની સભામાં વાદીનું આગમન, ભોજ રાજાએ જાતે ધનપાલને મનાવીને રાજધાનીમાં લાવવા, ધનપાલનું નામ સાંભળી વાઢીનું નાશી જવું, ધનપાલનું સ્વર્ગ ગમન, આ કથાને અંગે હસ્ત લિખિત પ્રતિ મેળવી વિશિષ્ટ સંપાદન કાર્ય હાલ તુરત ખની શકે તેમ નહિ હોવાથી શ્રેષ્ઠિ દેવચંદ લાલભાઈ જૈન પુસ્તકાહાર સંસ્થા તરફથી પ્રસિદ્ધ થયેલ શ્રીસમ્યક્ત્વસતિ (સટીક)માંથી ઉદ્ધૃત કરી અને એજ પ્રતિની સાથે મેળવીને છપાવવામાં આવી છે. અને કઠણ પ્રાકૃત શબ્દોના સસ્કૃત ટિપ્પણુ રૂપે મે' આપ્યા છે. આ ગ્રન્થને નેમિ-વિજ્ઞાન ગ્રન્થરત્ન ૪ તરીકે પ્રસિદ્ધ કરાય છે, કેમકે આ પૂર્વે પ્રાકૃતવિજ્ઞાનપાઝમાળા ગ્રન્થરત્ન ૧ તરીકે, શ્રી સ્તંભનપાર્શ્વનાથ માહાત્મ્ય તથા જિનગુણુસ્તવનમાળ! ગ્રન્થરત્ન ૨ તરીકે અને આરામશાભા કથા ગ્રન્થરત્ન ૩ તરીકે પ્રસિદ્ધ થયેલ છે. તેમજ ગ્રન્થરત્ન ૫ તરીકે કરુણરસકદમ્બક નામે ગ્રન્થ પ્રસિદ્ધ થશે. આ મને!હર કૃતિનાં પ્રકાશનાથે સુરતમાંના વડાચોટાના કેટલાક ધર્મપ્રેમી શ્રાવકોએ આર્થિક સહાયતા આપી છે, તે બદલ તેમને ધન્યવાદ ઘટે છે. આ કથા શુદ્ધ છપાવવામાં બનતી કાળજી રખાઈ છે, છતાં પણ દૃષ્ટિદોષથી અથવા મુદ્રણદોષથી રહેલ ભૂલચૂકને વાચક મહાશયે સુધારીને વાંચે અને સાર ગ્રહણ કરે, એજ ઈચ્છાપૂર્વક તે વિરમું છું. વી. સ. ૨૪૬૭ માગશર શુદી પુનમ ~ સુનિ યશાભદ્રવિજય ’ શેડ નેમુભાઈની વાડી, ગોપીપુરા-સુરત, ॥ ૪ ॥ Page #6 -------------------------------------------------------------------------- ________________ नमो सिरिकल्लाणपासनाहस्स । । नमो सिरिविजयनेमि-विनाणसूरीसाणं । सम्मनदंसणे वयणसुद्धीए ॥ पंडिअधणवालकहा ॥ coco -- मालवमण्डलविलयाविसालभालयलतिलयसरिसत्थि। उज्जेणी वरनयरी, सुरवरनयरीच सारसिरी ॥१॥ जीह जिणभवणउत्तुंगचंगसिंगग्गलग्गउडुनिवहा । फलिहमणिकलसलील, कलयंति निसाइ सयकालं ॥२॥ तत्थ समस्थिमविन्भमपम(मि)लियबलिरायजायजसपसरो। सिरिभोयरायराया, पुरिसुत्तमसत्तमो हुत्था ॥३॥ नूणं सरस्सईए, तहा सिरीएवि उत्तमो नाउं। जो गयवयराहि कओ, अहियारी निययवावारे तस्सासि वेयवेई, छक्कम्मपरो परोक्यारकई । विउससहपत्तलीहो, दीहगुणो सोमचंददिओ ॥५॥ सोमसिरी से भञ्जा, निरवजा वजिभजसमरूवा । जुण्हुन्च जीइ वयणं, आणंदइ तिहुयणं सयलं १ ज्योत्सनेव। Page #7 -------------------------------------------------------------------------- ________________ पंडिअधणबालकहा। ॥२॥ तकुच्छिसरसिहंसीवंसवयंसा गुणाण आवासा । दो तणया बुहपणया, संजाया जायरूवपहा ॥७॥ पढमो सिरिधणपालो, बालुव्व विभाइ जस्स मइपुरओ। विंदारयवरसचिवुत्तमोऽवि स बुहप्पई नूणं ॥८॥ बीओ सोहणनामा; जस्स कवित्तं विचित्तयं सुणिउं । केहि न विम्हियहियएहिँ पंडिएहिं सिरं धुणियं ॥९॥ बहुपरियणपरियरिया, अखंडपंडिच्चदप्पदुप्पिच्छा सिरिभोयरायरायंगणस्स मुहमंडण जाया ॥१०॥ अह मज्झदेसपरिभूसणाइ वाणारसीइ नयरीए । गोयमगुत्ता पुत्ता, दियस्स दो कण्हगुत्तस्स ॥११॥ पढमो सिरिहरनामो, अट्ठारसविजठाणपारीणो । वीओऽवि अबीयगुणो, सिरिवइनामा सिरिवइन्च ॥१२॥ दोवि हु सहोयरा ते, निउणा बम्भन्नएसु कम्मेसु । नयणुव्व परमपिम्माणुबंधसंबंधबंधुरया ॥१३॥ सुरसरिसलिलंमि सया, पहाणं काऊण विगयदेहमला । पूयंति बहुपयारं, विस्सेसरदेवपयकमले ॥१४॥ अह अन्नया कयाई, ताणं सोमेसदेवजत्ताए । अहिलासो संजाओ, जाइजरामरणहरणकए ॥१५॥ फोडेऊणं खंधे, तत्थ य पजलिरदीवए ठविउं । सिरिसोमनाहजतं, काउं दो भायरो चलिया ॥१६॥ कालक्कमेण दुल्लङ्घयंपि उल्लंघिऊण बहुमग्गं ! सिरिवड्डमाणनयरं, पत्ता गुजरधरावलयं ॥१७॥ सोमेसरस्स दंसणसमृसुया जाव तत्थ रयणीए । चिटुंति हिट्ठहियया, दीवयपीडं अगणयंता ॥१८॥ ता मज्झरत्तिसमए, एगं पुरिसं जडाकडपिल्लं । भसमुद्धूलियकायं, गलकंदलठवियसिरमालं ॥१९॥ १ बृहस्पतिः । २ जाकलापिनम् । MEDIAWINDO MINDIANUARImmuntinema AMILIATIOHINIDPALIHOTRIPimpam Page #8 -------------------------------------------------------------------------- ________________ पंडिअघणवाल कहा । ॥ ३ ॥ ॥२४॥ भालयले चन्दकलं कलयन्तं लोयणं च जेलिरग्गं । वासुगिकंठयसुतं, गोरीसोहिल्लअर्द्धगं खट्टंगसूलपाणि, उन्नयवश्वसहवाहणारूढं । तणुकंतिधवलियदिसं, पुरओ पिच्छंति ते दोऽवि आगारचिट्ठिएहिं हिमणा मुणिय तं महादेवं । भूमितलमिलियभाला, पणमंति थुगंति विप्पसुया अह साणंदो वजह, संकरो वच्छया ! अहं तुट्ठो । तुम्हाणं पुण जत्ता, इहेव सहलीकया होउ जं संसारियलाहं, मणमि संकपिऊण इह पत्ता । तं भगह जेण सुरवरतरुव्व वियरेमि अहिलसियं तो ते जोडियहत्था, भणति सामिय ! न अम्ह इत्थत्थे । अहिलासो किं पुण देहि झत्ति पसिऊण सिववासं साहइ सिवोऽवि बच्छा !, इत्थत्थे नत्थि अम्ह सामत्थं । जं दुग्गओ परस्स य, ईसरियं दाउमसमत्थो जर तुम्हाणं एसा, इच्छा तो इत्थ अस्थि पुरमज्झे । सिरिबद्ध माण जिणवरसाण मंडण सिरोरयणं सिरिवद्धमाणसूरी, दूरीकयसयलपात्रपब्भरो। धरणिंदपणयचरणो, चरणायरणंमि चउरमई संपइ सिवजिणसासणमज्झमि न इत्थ एरिसो पुरिसो । जह तारतारएसुं, नहंतरे भासुरो सूरो जड़ महह सिवपुर सिरिं, हणिउं मणविन्भमं कुणह सययं । सूरिस्स तस्स वयणं, इय भणिय सिवो तिरोहूओ ||३०|| ॥ २५ ॥ ॥२६॥ ॥२७॥ ||२८|| (जुपलं) ॥२९॥ ॥३१ ॥ ॥३२॥ पायसम, सोयरा दोऽवि वडमाणपुरे । पविसिय पुच्छिय पोसहसालं सूरीण संपत्ता तत्थ - तव चरणसोसियतहिं सज्झायझाणनिरएहिं । मुणिवरगणेहि विहिणा, सेवियपयजुयलसरसिरुहो १ ज्वलदग्रम् २ काङ्क्षत | ॥२०॥ ॥२१॥ ( कुलयं) ॥२२॥ ॥२३॥ ॥ ३ ॥ Page #9 -------------------------------------------------------------------------- ________________ पंडिअधणबालकहा। सिहासणोवविट्ठो, दिवो हिदेहिँ विगयकटेहिं । सूरुव्व तिव्वतेओ, गणहारि वद्धमाणगुरू ॥३३॥ (जुयल) हरिसभरपुलइयंगा, खंधा उम्मूलिऊण दीवीओ । ते विहसियनयणजुया, पणमंति गुरूण पयकमलं ॥३४॥ साहंति सरिसेहर !, तुह दंसणसहसकिरणउग्गमओ। चिरपरिचियमम्हाणं, महातम झत्ति परिगलियं ॥३५॥ ता पसिय भवण्णवओ, दुग्गहकुग्गाहनिवहदुग्गाओ। नियदिक्खपोयमारोविऊण अम्हे नयह पारं ॥३६॥ सूरीवि भणइ वच्छा! पच्छा गिण्हेसु अम्ह पवजं । पढमं जिणमयतत्तं, वीमंसह हिययमज्झम्मि ॥३७॥ जह जह सुणंति ते दोऽवि जिणमयं तेसिं तह तह खिप्पं (क्खिप्पं)। पलयं गच्छइ विजाठाणरूई पावठाणुव्व ॥३८॥ सिद्धतामयपाणेण, मिच्छत्तविसेसमंतओ तेसिं । नढे गुरूण पासे, पन्वजं दोवि गिण्हंति ॥३९॥ दिन्नं गुरूहिं नामं, पढमस्स जिणेसरुत्ति विक्खायं । बीयस्स बुद्धिसायर, इय नाम बुहजणप्पयर्ड ॥४०॥ संगहियदुविहसिक्खा, दिक्खदिणाओ अभिग्गहसविक्खा । निस्सेसागमसायरपारगया दोऽवि ते जाया ॥४१॥ छत्तीसगुणसमिद्धे, गीयत्थे जाणिऊण ते दोऽवि । मरिपए संठविया, गुरुहिं दिणयरमयंकुव्व ।४२॥ जिणिसरसूरी तह बुद्धिसायरो गणहरो दुवे कइया । सिरिवद्धमाणसूरीहिँ एवमेए समाइट्ठा ॥४३॥ वच्छा ! गच्छइ अणहिल्लपट्टणे संपयं जओ तत्थ । सुविहियजइप्पवेसं, चेइयमुणिणो निवारंति ॥४४॥ सत्तीए बुद्धीए, सुविहियसाहूण तत्थ य पवेसो । कायव्यो तुम्ह समो, अन्नो नहु अस्थि कोवि विऊ ॥४५॥ १ रोमाञ्चिताडौ। २ विमृशत । ३ मृगाङ्काविव । ४ विद्वान्। . ॥४ ॥ Page #10 -------------------------------------------------------------------------- ________________ पंडिअधणवालकहा। Intem HINEMAINIOR सीसे धरिऊण गुरूणमेयमाणं कमेण ते पत्ता । गुजरधरावयंसं, अणहिल्लमिहाणयं नयरं . ॥४६॥ गीयस्थप्नुणिसमेया, भमिया पइमंदिरं वसहिहे। सा तत्थ नेव पत्ता, गुरूण तो सुमरियं वयणं ॥४७|| तत्थ य दुल्लहराओ, राया रायव्य सव्वकलकलिओ। तस्स पुरोहियसारो, सोमेसरनामओ आसि ॥४८॥ तस्स घरे ते पत्ता, सोऽविहु तणयाण वेयअज्झयणं । कारेमाणो दिट्ठो, सिट्ठो सूरिप्पहाणेहिं ॥४९॥ सुणु वक्खाणं वेयस्स, एरिसं सारणीए परिसुद्धं । सोऽवि सुणंतो उप्फुल्ललोयणो विम्हिओ जाओ ५०॥ किं बम्हा रूबजुयं, काऊणं अत्तणो इह उइन्नो । इय चिंतंतो विप्पो, पयपउमं बंदई तेसिं . ॥५१॥ सिवसासणस्स जिणसासणस्स सारक्खरं गहेऊणं । इय आसीसा दिन्ना, सूरीहि सकञ्जसिद्धिकए ... ॥५२॥ . अपाणिपादो ह्यमनो ग्रहीता, पश्यत्यचक्षुः स शृणोत्यकर्णः। स वेत्ति विश्वं न हि तस्य वेत्ता, शिवो ह्यरूपी स जिनोऽबताद्वः॥५३॥ तो विप्पो ते जंपइ, चिट्ठइ गुट्ठी तुमेहि सह होइ ! तुम्ह पसाया वेयत्थपारगा हुंति दुसुया मे ॥५४॥ ठाणाभावा अम्हे चिट्ठामो कत्थ इत्थ तुह नयरे ?। चेइयवासियमुणिणो, न दिति सुविहियजणे वसिउं ॥५५॥ तेणवि सचंदसालाउवरिं ठावित्तु सुद्धअसणेणं । पडिलाहिय मज्झण्हे, परिक्खि या सव्वसत्थेसं ॥५६॥ तत्तो चेइयवासिसुहडा तत्थागया भणन्ति इमं । नीसरह नयरमज्झा, चेड्यबझो न इह ठाइ । ।।५७|| इय वुत्तंत सोउं, रण्णो पुरओ पुरोहिओ भणइ । रायावि सयलचेइयवासीणं साहए पुरओ 1५८॥ Page #11 -------------------------------------------------------------------------- ________________ पंडिअधण बालकहा। Is Im D जइ कोऽवि गुणट्ठाणं, इमाण पुरओ विरूवयं भणिही । तं नियरजाओ फुड, नासेमी सकिमिभसणुव्व ॥५९॥ रण्णो आएसेणं, वसहिं लहिउं ठिया चउम्मासिं । तत्तो सुविहियमुणिणो, विहरंति जहिच्छियं तत्थ ॥६ ॥ तत्तो जिणसरसूरी विहरंतो मालवंमि देसंमि । उज्जेणिपुरि नियपयपंकयपंतीहि भूसेइ ॥६ ॥ तत्थमदिणे सिरिसोमचंदनामेण भूमिदेवेण । परमा पीई जाया, मायारहियाण सूरीणं ॥६२।। 'रिउजजुसामअथव्वणपमुहाणं सयलविजठाणाणं । विसमपयत्थवियारं, मुणिउं विप्पो धुणइ सीसं ॥६३॥ अइसंवासवसेणं, नहमंसुवमा परुप्परं तेसिं । मित्ती परमं बुडिं, पत्ता अवरणहछायच . ॥६४॥ यतः-प्रारम्भगुर्वी क्षयिणी क्रमेण,तन्वी पुरा वृद्धिमती च पश्चात् । दिनस्य पूर्वार्द्धपरार्द्धभिन्नाच्छायेव मैत्री खलसजनानाम् ॥६५॥ अह सोमचंदमाहणवरेण नेहाउ पुच्छिो सूरी । तुम्हाणं चूडामणिजोइससत्थेसु अस्थि समो? गुरुमिर्भणितम्-तिजयपसिद्धं सिद्धंतबयणअणुवायसंनिहं अस्थि । सोमचन्द्रेणाप्युक्तम्-ता कहसु पसिय वीमंसिऊण पण्हुत्तरं मज्झ ॥६७॥ चुजं हिमधवलेहिवि, तस्स गुणोहेहि रञ्जियमहिं । भणिओ गुरुहिं बंधव!, पुच्छसु जं पुच्छणिजं ते ॥६॥ आणंदनिन्भरंगो, पुच्छइ तो दियवरो गुरूं नमिउं । मह पुवपुरिमनिहिय, महानिहाणं रयणभरियं ॥६९॥ तट्ठाणं तु न जाणे, ता भणसु करिनु तं पुणदं । गिहिस्सामो मयाभावे कजं दलेणावि |७०॥ १ सकमिसारमेय इव । २ ऋग्यजु.सामाथर्वप्रमुखाणाम् । ३ नवमांसोपमा । ४ अर्धमर्धम् । hINARIES mPALMITRAIN Page #12 -------------------------------------------------------------------------- ________________ पंडिअधणबालकहा । ॥ ७ ॥ ॥ ७१ ॥ ॥७२॥ ॥७३॥ ॥७४॥ 110411 यतः - सर्वनाशे समुत्पन्ने, बद्धं त्यजति पण्डितः । अर्जेन कुरुते कार्य, सर्वनाशो हि दुस्त्यजः सूरीवि किंपि अत्थं, मणंमि परिभाविऊण तन्वयणं । पडिवअइ गुरुयाणं, को आणइ हिययसम्भावं ? अह सूरीहिं सम्मं, सुयनाणेणं खणेण नाऊणं ठाणं माणं दविणं, निहिणो कहियं पुरो तस्स मन्नतेण दिएणं, तव्त्रयणं वेयवयणमित्र सचं । तक्खणमेव खणाविय, खोणिं पयडीकओ स निही तं पासिऊ गंतूण मुणिवई पणभिउं च स भणेइ । आगच्छह सच्छमणा, गिण्हह अद्धं निहाणस्स अह वागरइ गुरूविहु, किं कुणिमो सोमचंद ! दविणेणं १ । अम्हेहि पुरा गेहे, तं चणं वयं गहियं अन्नं च - गयरागदोस मोहेहिं, भासियं अम्ह जिणवरिंदेहिं । परिहरियच्वो अत्थो, अणत्थसत्थस्स वित्थारो ॥७७॥ भणियं च - दोसमयमूलजालं, पुव्वरिसिविवज्जियं जई वंतं । अत्थं वहसि अगत्थं, कीस निरत्थं तवं चरसि ? ॥७८॥ तं सुणिय सूरिवयणं, धणद्धगहणे परम्मुहं स दिओ झूरइ हा मह वाया, जीवंतस्मवि मया जाया ॥७९॥ भणियं च - तित्तियमितं जंपह, जित्तियमित्तस्त होड़ निव्वाहो । वायामुयणे नासर, जीवं ( वो ) ता मा मुया होह ॥ ८० ॥ ॥७६॥ ॥८१॥ ॥८२॥ ॥८३॥ सुजलविनयण, पुणो पुणो मुणिवदिपयपरमे । विजिवेसियनियसीसो, दीगो करुगस्तरं भणइ नो मनइ तव्चयणं, निरीहचूडामणी मुणिदोवि। तो पुण पुरावि रुतं तं पड़ जंपड़ पुणोवि गुरू जइ एवं निबंध, वयंस! तुह इत्थ अस्थि अत्यंमि । ता निऩणेसु रहस्सं, न धणं कहनवि गहिस्सामि १ जुगुप्सति । || 6 || Page #13 -------------------------------------------------------------------------- ________________ पंडिअधणबालकहा। ॥ ८॥ I amI makaSuTIHAmandalthtINIREthimom IANIMALHAPURAMPA जं तइया अद्धगहो, वयणछलेणं मयावि पडिवन्नो। तस्सेसो परमत्थो, स कयत्थो कीरउ जहिच्छं 1८४|| दोतणयाणं मो, एगं सबस्सअद्धयसरूवं । अम्हाणं देसु तओ, तुम्ह पन्ना हवउ पुण्णा ॥८५॥ अइदुकरपि वयणं, मणमि ठविऊण मुणिवराणं तं । तो निहिधणं समग्गं, पुत्ताणं अप्पए स दिओ ॥८६॥ सूरीणं तं वरणं, मणमि अणमिव सयाविहु वहतो । सो पुत्ताणं पुरओ, कहिउंपि न सक्कए विप्पो ॥८७|| पुत्तावि विजबलिया, सययं रायप्पसायपरिकलिया। सिवमग्गतत्तनडिया, पडिया मिच्छत्तपंकम्मि ॥८८॥ अह सोमचंदविप्पो, तं सपइन्न मणमि सुमरंतो। रोगेहिं पीडियतणू, चरमअवत्थाइ संपत्तो ||८|| तम्मि समयंमि तणया, पणया पभणंति ताय ! उन्जमसु । रिणमुक्खघेणुभृमीकणयाइपयाणकम्मेसु ॥१०॥ अट्ठ महादाणाई, दाऊगं पूइऊण देवगणं । जीवियअंतमि ठिओ, 'मूरिरिणं तं स सुमरेइ ॥११॥ भणियं च-अचला चलंति पलए, मजायं सायरावि लचति । गरुआ तहिपि काले, पडियन नेव सिढिलन्ति ।।१२।। किंपि कहणुञ्जयं तं, तणया नाऊण तस्स सब्भावं । पभणसु नियकरणिजं, जं किंपि वि अस्थि तुम्ह मणे ॥१३॥ अवलंबिय धीरतं, सगग्गएणं सरेण सोमदिओ। एगं मह अस्थि अणं, जइ देह कहिंपि ता भणिमो ॥१४॥ तो ते भगति तगया, पसिऊण कहेसु जं तयं कुणिमो। दो कण्णमंततत्तं, परमिट्ठीविहु न याणेइ ॥१५॥ सो आह सुणह बच्छा!, जिणेसरो सूरी अस्थि मह मित्तो । तेण सह मइ पइन्ना, निहिलाभत्थे कया एवं ॥१६॥ १ ऋणमिव । २ सूरि-ऋणम् HIN॥८॥ Page #14 -------------------------------------------------------------------------- ________________ पंडिअधणवालकहा। ॥९॥ अद्धप्पयावयणच्छलेण छलिओम्हि तेहि मरिहि । दितस्सवि तस्सद्धं, गिण्हंति न ते निरीहमणा ॥९७॥ तो तेहिं भणिओऽहं, जइ अद्धं देसि तो सुयजुयाओ। इकं वियरसु तणयं, अन्नह विहवेण पजत ॥९८॥ इय तेसि रिणं वच्छा!, अञ्जवि सल्लुब्ध सल्लुए हियए। इहि कहियं पुरओ, तुम्हाणं कुणसु जह जुत्तं ॥१९॥ इय सुणवि दुवे तणया, तब्बयणं जोडिऊण करकमले । पभणंति ताय ! देमो, तुम्ह रिणं कुणह मा खेयं ॥१०॥ तो सोमदेव विष्पो, तणयंगीकारवयणसमसमयं । पाणेहि परिच्चत्तो, पत्तो परलोयमग्गम्मि ॥१०॥ धणपालसोहणेहि, कुटुंबसहिएहि सोगविवसेहिं । उत्तरकिरिया सयला, विहिया तायस्स परभविया ॥१०२।। तत्तो दुहसंतत्ता, परुप्परं भाउणो पयंपंति । अहह महाधुत्तेहि, सियंवरेहिं कह छलिया ? ॥१०॥ इय कारणाउ भणियं, जं तेसिं चेइएमु य मढेतुं । पीडिजंतोऽविहु मयगलेहि न कहिंपि पविसिजा ॥१०॥ अह लहुभायं जंपइ, धपालो वच्छ ! कुणसु घरकजं । अयं पिउरिणसोहणहेउं मरि पवजेमि ॥१०५॥ अह सोहणो पयंपइ, मए न निबहइ भाय ! घरभासे । तो गंतूणं सेयंबराण वयणं करिस्समहं ॥१०६॥ इय आउच्छिय सयणे, रुयमाणे कोवणे य जिणधम्मे । जिणिसरसूरिसमीवं, सोहणनामा दिओ पत्तो ॥१०७॥ सावनं भणइ गुरुं, पिउसंधासायरं तरिउकामो । पत्रणतणउब्ध पत्तो, ता करणिजं समाइससु सूरीवि कहइ अम्हं, हढेण नहु हुंति धम्मकम्माई । किंपुण नियमणभावणवसेण जायंति सहलाई ॥१०॥ १ शल्यमिघ । २ मदकलैर्हस्तिभिः । ३ प्रतिज्ञा। ४ हनुमानिध। . ॥१०८॥ Page #15 -------------------------------------------------------------------------- ________________ पंडिअधणवालकहा। ता पढम सुणसु तुमं, जिणागमं जाणिउं च तस्सत्थं । जइ भवसायरतरणे, मई हवे ता गहसु दिक्खं ॥११॥ अमह सगिहे वच्चसु, इय वयणामयरसेण संसिचो । विज्झायकुग्गहग्गी, सो विप्पो सूरिपासंमि ॥११॥ जह जह जिणमयसत्थाइ पढइ पुन्वावराविरुद्धाई । तह तह मिच्छत्तं परिगलेइ तुहिणुब्ब रविउदए ॥११२॥ (जुयलं) लट्ठो गहियट्ठो, विणिच्छियट्ठो य मुणियपरमत्थो । आपुच्छिऊण गुरुणो, स सोहणो लेइ पवजं ॥११३।। सङ्कहियदुविहसिक्खो कुणइ तिव्वतवचरणं । पढियसुओ कविचक्के, स. चकवट्टितणं पत्तो ॥११॥ अह निवभोयसहाए, कलाकलावेण विजियविबुहेणं ! धणपालेणं पत्ता, कित्ती मुत्तिव्य सोमस्स ॥११५|| तत्तो तेण सहोयरविरहाउरमाणसेण विप्पेणं । नियदेसंमि निसिद्धो, बारसवरिसे जइपवेसो ॥११६॥ तद्देसवासिसावयपरमब्भत्थणबसेण मुणिवइणो । सयलागमपारीणं, सोहणसाहुं पुरो काउं ॥११७॥ मालवदेसंमि बहिं धारानयरीइ जाव वचंति । तो दटुंधणपालो, बंधुमनाऊण इय हसइ ॥११८॥ (जुगलं) गद्दहदंत! नमो ते, भदंत ! तह सोहणोऽदितं भणइ । कविवसणवयण ! संपइ, वयंस! तुह अस्थि सुहमणहं ॥११९॥ तो धणपालो चिंतइ, जित्तोऽहमणेण पयडवयणेणं । घाओ नणु सलहिजइ, रिउगो विहु अवसरे दिनो ॥१२०॥ ततो तेणं भणिया, कस्स भविस्सह तुमित्थ पाहुणया ?। सोहणमुणी पयंपइ, तुम्हाणं चेत्र बुहराय! ॥१२१॥ तो लहुबडुयं सह पेसिऊण नियमंदिरस्स पासंमि । संठावइ सूरिवरे, स जङ्गमे पुण्णकप्पदुमे ॥१२२॥ परियणसहिओ सूरिं, सोहणबंधवसिणेहओ भणइ । धणपालो मह गेहे, गिण्हह असणाइयं सव्वं ॥१२३।। SINHAINISTRI ॥१०॥ Page #16 -------------------------------------------------------------------------- ________________ m पंडिअधण वालकहा। ॥११॥ OHIMAnam तो ते भणंति पंडिय !, एगगिहे नेव कप्पए भिक्खा । सिवसासणमि जिणसासणेऽवि सा जेण पडिसिद्धा ॥१२४।। उक्तश्च-भजेन्माधुकरी वृत्तिमपि म्लेच्छकुलादपि । एकान्नं नैव भुञ्जीत, बृहस्पतिसमादपि ॥१२५॥ महुकारसमा बुद्धा, जे हवंति अणिस्सिया । नाणापिंडरया दन्ता, तेण वुचंति साहुणो । ॥१२६॥ इय तब्बयणं कप्पिय भिक्खागहणे परम्मुहं नाउं । रंजियहियओ सगिहं, गंतूण भणेइ नियमज्ज ।:१२७॥ तुम्हेहिं परिसुद्धो, आहारो सोहणस्स मुणिवइणो । भत्तिब्भरनिब्भराहिं, दायव्यो पणयनिरयाहिं ॥१२८।। अह भिक्खाए पत्तो, नमंसिओ सोहणो मुणी ताहिं । पडिलाभिऊण भणिओ, मिक्खट्ठा इज निचंपि ॥१२९।। तेसिं बोहनिमित्तं, स महप्पा सुद्धमेव आहारं । लितो तिदिवसदहियं, न य गिण्हइ विजमाणपि ॥१३०॥ धणपालेणं हसिओ, तुम्ह गुरूणं न रुचए अम्बं । तिदिवसदहियं तेणं नो गिण्हह महुररसिया जं ॥१३१।। तं पइ जंपइ सोऽविहु, साहू अम्हाण विबुह ! सिद्धते । भणियं तिदिवसदहियं, 'जियसंसत्तं तओ चहमो ॥१३२॥ तो धणपालो जंपइ, अहो अहो दंभविलसियमिमे सिं । जं दहियंपिहु पूयस्यसंकुलं वञ्जरंति हहा ॥१३३।। माहिक्खेवं पुणरवि, भणेइ सो नियगुरूण साहेसु । चिंतिजसु इत्थत्थे, उत्तरमेहामि मज्झण्हे ॥१३४॥ तेण दहिभायणं तं, तहेव संठावियं तो स मुणी। गंतूगं गुरुपुरओ, भणेइ तव्यइयरं सव्वं ।। ॥१३५॥ अह विहियभोयणो सो, धणवालो बहुजणेण संजुत्तो। पत्तो सूरिसगासं, बुद्धिबलेणं जिणिउकामो ॥१३६।। १ जीवसंसक्तम् । २ पोरा इति भाषायाम् । NIPAT I STRIBALAMPIRIKNIRUPA maaliilmmmiIndianRITIMIMNEHATIREMAINumbin Promim RINGTONEETIRIDHINDHAR ॥ ११॥ AUDI D Page #17 -------------------------------------------------------------------------- ________________ पंडिअधणबालकहा। ॥१२॥ पुच्छेद दहिसरूवं, अतुच्छमिच्छत्तमुच्छिओ एस । मूरिं सोऽवि पयंपद, हुंति हु समुच्छिमा जीवा ॥१३७।। जओ भणियमागमे-मुग्गमासाइपभिई, विदलं कच्चंमि गोरसे पडइ । ता तसजीवुप्पत्ती, भणति दहिएवि तिदिणुवरि ॥१३८॥ तं सुणिय भणइ विप्पो, विलग्गपेउव्व धूणिऊण सिरं। अहह असंबद्धपलाविराण किं भन्नए एसिं? ॥१३९।। तप्पञ्चमत्थमाणाविऊण तं दहियभायणं गुरुणो। ठावंति तवणतेए, अलत्तवडियं मुहे दाउं ॥१४॥ तिव्वायवसंतत्ता दहिगयसत्ता समंतओ चलिङ। चडिया लत्तयवडियं, सुसीयलं जीवियवकए . ॥१४१।। ते पासिऊण जीवे, धणपालो चिंतए नियमणंमि । अहह अहो जिणधम्मो, धम्मेसु अवितहो एस ॥१४२॥ जत्थेरिसया भावा, अरहंतेणं सयं समुल्लविया । ता एसच्चिय धम्मो, पमाणभूओ किमन्नेहिं ? . ॥१४३॥ इय तस्स मणवणाओ, मिच्छत्तुम्मत्तकरिवरो नट्ठो। 'सम्मत्तहरी सहसा, तत्थ पविट्ठो अइगरिहो ॥१४४॥ धन्ना ते जियलोए, जे जिणधम्ममि उज्जुया सययं । ते उण वयं अधन्ना, सुविणेवि न जेहि सो दिहो ॥१४५|| इय चिंतिऊण नमिऊण, गुरुपए विनवेइ धणपालो। भयवं! कहसु रहस्सं, धम्मस्स तओ गुरू आह ॥१४६॥ धम्म सुच्चि सचराचरि जीवह दयसहिओ, सो गुरुवि घरघरिणिसुरयसंगमरहिओ। उझियविसयकसाउ देउ जो मुकमलु, एहु लहुय 'रयणत्तउ चिंतियदिनफलु ॥१४७॥ सविसेसं इय वयणामएण सित्तस्स तस्स चित्ताओ। मिच्छत्तविसो नट्ठो, जह न पविट्ठो. पुणो तंमि ॥१४८।। १ अलतो इति भाषायाम् । २ सम्यकत्वसिंहः। ३ रत्नत्रयम् । Page #18 -------------------------------------------------------------------------- ________________ HTTARA ATION पंडिअधणवालकहा। ॥ १३ ॥ MPANSL देवगुरुथम्मतसं, तसो सो मुणिय चिंतइ हहाहं । हिंसादोसमलीमससस्थग्गहणे कहं नडिओ! ॥१४९॥ तत्तो गुरूण पासे, दंसणमूलाई बारस वयाई । परियणसहिओ गिण्हइ, धणपालो परमभावेणं ... ॥१५०॥ आनम्मं जिमसासणदेवगुरू मुत्तु नेव वण्णेमि । परतित्थिआण देवे, अभिग्गहो तेणिमो गहिओ ॥१५॥ तत्तो कम्मप्पयडिप्पमुहे सत्थे सुदुग्गमत्थेऽवि । लीलाइ मइबलेणं, संगहई सुगुरुवयणाओ ॥१५२॥ रोमंचियगत्तो सो, अणन्नचित्तो जिणिंदपयकमलं । पइदियहं तिक्कालं, पूइवि एवं भणइ पच्छा. ॥१५॥ कतिपयपुरस्वामी कायव्ययैरपि दुर्ग्रहो, मितवितरिता मोहेनाहो मयाऽनुसृतः पुग। त्रिभुवनगुरुर्बुध्धाराध्योऽधुना स्वपदप्रदः, प्रभुरधिगतस्तत्प्राचीनो दुनोति दिनव्ययः । ॥१५॥ सव्वत्थ अस्थि धम्मो, जा मुणियं जिण! न सासणं तुम्ह । कणगाउराण कणगुन्ध ससियपयमलभमाणाणं ।।१५५॥ एवं जिणवरपवयणपभावणाए सया कयमइस्स । पक्वालियपावमलस्स तस्स वचंति दियहाई ॥१५६॥ अन्नदिवसंमि राया, हयगयपाइक्कपण्डियसमेओ। वागुरिय गिद्धमण्डलकलिओ मिगयाइ संचलिओ . ॥१५७।। उच्चुच्चझंपयाहिं, पलायमाणं भएण मयमिहुणं । दट्टण 'चोइयहओ, सरेण राया हणइ हरिणं . १५८|| तम्मि पडिएऽवि हरिणिं, तट्ठाणाओ पर्यपि अचलंतिं । दटुं राया पिक्खइ, कइणो तो ते भणंति इमं ॥१५९।। श्रीभोजे मृगयागतेऽपि सहसा चापे समारपितेऽप्याकर्णान्तगतेऽपि लक्षनिहितेऽप्येणाङ्कलग्नेऽपि च । १ कर्मप्रकृतिप्रमुखान् । २ नोदित हयः । MINISTRaintiment HDHIRAINRIMILARITA MUNIA Page #19 -------------------------------------------------------------------------- ________________ पंडिअ धणबालकहा । ॥ १४ ॥ नस्तं न पलायितं न चलितं नो जृम्भितं नोलनं, मृग्या मद्वशिनं करोति दयितं कामोऽयमित्याशया ॥ १६०॥ अपिच - किं कारणं तु कविराज ! मृगा यदेते, व्योमोत्पतन्ति विलिखन्ति भुवं वराहाः १ । देव ! त्वत्रच किताः श्रयितुं स्वजातिमेके मृगाङ्कमृगमादिवराहमन्ये ॥१६१॥ ॥ १६२॥ ॥ १६३॥ ॥१६५॥ ॥१६६॥ इय कवियणकयवन्नणमायन्निय भोयरायमहिनाहो । नियपुरओ सयलंपिहु, तिणं व मन्ने सुत्रगायलं एगं सुविसन्नमणं, करुणारससायरं निएऊणं । धणपालं भणइ निवो, किं न हु वनसि १ स तो पढइ रसातलं यातु यदत्र पौरुषं, कुनी तिरेषा शरणो ह्यदोषवान् । प्रहन्यते यद्ध लिनाऽतिदुर्बलो, हहा महाकष्टमराजकं जगत् ॥ १६४ ॥ इय भच्छणवयणेणं, कोवा अंविरमुहो महीनाहो । तं पुच्छ किं एयं १, सो वित्रुहो भगइ सुगु राय ! वैरिणोऽपि हि मुच्यन्ते, प्राणान्ते तृणभक्षणात् । तृणाहाराः सदैवैने, हन्यन्ते पशत्रः कथम् ? इय सुणिय जायकरुणो, भंजिय बाणासणं च चाणं च । आजंमं मिगयाए, नियमं गिण्हेइ भोयनिवो तत्तो चलिओ करुणारसिओ सरसाहिवो पुरामिमुदं । थंभर्नियडियछागं, जन्नस् य मंडवमुबेह तत्थ भयवेविरंगं, छागं विरसंतमइतरं करुणं । राया पिक्खिवि पुच्छर, पण्डिय ! किं एस बुब्बुयइ ? अवसरवेई निवबोहणाय सच्चं स पंडिओ भणइ । मरणभयकंपिरतणू, छागो एवं बयइ देव ! नाहं स्वर्ग फलोपभोगतृषितो नाभ्यर्थितस्त्वं मया, सन्तुष्टस्तृणभक्षणेन सततं साधो ! न युक्तं तत्र । ॥१६७॥ ॥१६८॥ ॥ ॥१६९ ॥ ॥ १७० ॥ १ नियन्त्रित 1138 11 Page #20 -------------------------------------------------------------------------- ________________ पंडिअघणबालकहा । ।। १५ ।। ।।१७२।। ॥१७३॥ ॥१७४॥ स्वर्गे यान्ति यदि त्वया विनिहता यज्ञे धुत्रं प्राणिनो, यज्ञं किं न करोषि मातृपितृभिः पुत्रैस्तथा बान्धवैः १ ।। १७१ ॥ । एयन्त्रयणायन्त्रणसमणं तर मेत्र राइणा पुट्ठो । विबुहो सुसंवार्य, कहित्तु नित्रई विबोहे यूपं छिचा पशून् हत्वा कृत्वा रुधिरकर्द्दमम् । यद्येवं गम्यते स्वर्गे, नरके केन गम्यते ? सत्यं यूपं तपो ह्यग्निः प्राणाः समिधयो मम । अहिंसामाहुतिं दद्यादेष यज्ञः सनातनः सत्थाणुरावायाइ, रञ्जिओ रक्खसुत्र मन्नन्तो । जन्नस्स कारिणो तो, राया वन्नेव जिणसमयं तो सान्दो साइ, तं राया दयनिहीवि जिगधम्मो । नो रुद्द अनेसिं, को हेऊ ? तत्थ सो भणइ हिंसा त्याज्या नरकपदवी सत्यमाभाषणीयं स्तेयं हेयं सुरतविरतिः सर्वसङ्गानिवृतिः । जैनो धम्र्म्मो यदि न रुचितः पापपङ्कातेभ्यः, सर्विर्दुष्टं किमलमियता यत्प्रमेही न भुङ्क्ते सरसइकंठाहरणे, सिवपासाए निवेण कारविए । कड्यावि महीनाहो, धणपालजुओ गओ तत्थ बन्न नाणं सो जिणमयंमि अच्चभूयं तओ रण्णा । वृत्तं अअवि किंचिवि, अत्थि नवा 'नाममित्तं वा १ तो भइ सोऽवि नरवर !, नाणं अत्थित्थ केवलिप्पणीए । अरहंतसिरीचूडामणिगंथे अइसयपसत्थे ती आणगय संपवमाणाण सव्ववत्थूणं । नाणं अइप्यमाणं, परूवियं तत्थ सुमुणीहिं तस्स कलंकारोवणकर नित्रो भणइ पंडिय ! कहेसु । तिदुवारमंडवाओ, केण पहा निग्ग मिस्ममहं ? १ नाममात्रम् । ।।१७५।। ॥ १७६ ॥ ॥१७७॥ ॥१७८॥ ॥ १७९ ॥ 41182011 1126811 ।। १८२ ॥ ।। १५ ।। Page #21 -------------------------------------------------------------------------- ________________ पंडिअधण बालकहा। RUARummRIMINARiteERIMILIATES INHINDI तो धणपालो आणा-विऊण पण्हं वियारिऊण तयं । बुद्धिरण फुडं, फलं च लिहिऊण पत्तम्मि ॥१८॥ मट्टियमयगोलभंतरंमि खिविऊण थगियधारिस्स । तं दाऊणं साहइ, पायं अवधारसु धरेस! ॥१८४॥(जुयल) चिंतइ निवोऽवि एवं, इमेण तिदुवारमंडवाउ मह । एगेण दुवारेणं, निग्गमणं नियमओ लिहियं ॥१८५॥ वा तह करेमि जेणं, एयं गुरुदेवआगमेहि समं । नाणविसंवायाओ, असञ्चबाइत्ति धरिसेमि ॥८६॥ आणविय सुत्तधारे, पउमसिल मंडवस्स अवणेउं । मग्गेण तेण राया, नीहरिउं वायए पत्तं ॥१८॥ सिरिभोयरायराया, कवडेणुग्याडिऊण पउमसिलं । उडुपहेणं तह मंडबाउ सिधुन्ध नीसरिही ॥१८॥ सचं तं तन्वयणं, जाणिय राया मणमि परितुह्यो । जिण सासणं पसंपइ, सारं सब्बेसु धम्मेसुं ॥१८९॥ अह सिवसिरिपरिरंभणसंरंभमई कई स धणपालो। रिसहेसरगुणवत्रणाउणं पंचासियं कुणइ ॥१९॥ तं उक्करिय सिलाए, ठाविय निवकारियमि पासाए। सरसइकंठाहरणे, तत्तो वनइ नि एवं ॥१९॥ अभ्युद्धृता वसुमती दलितं रिपूरः, क्रोडीकृता बलवता बलिराज्यलक्ष्मीः। . एकत्र जन्मनि कृतं तदनेन युना, जन्मत्रये यदकरोत्पुरुषः पुराणः । ॥१९२॥ नियवन्नणमिममायण्णिऊण परिओसपोसओ राया। रिसहथुइपट्टियाए, उवरि ठावेइ मणिकलसं ॥१९३।। अन्नदिणे सिवभवणे, दुवारदेसे निएवि भिंगिगणं । किं एस दुबलो ? इय, निवपुट्ठो भणइ घणपालो ॥१९॥ दिग्वासा यदि तत्किमस्य धनुषा ? तच्चेत्कृतं भस्मना, भस्माथास्य किमङ्गना यदि च सा काम प्रति द्वेष्टि किन् । HIllima FREE Page #22 -------------------------------------------------------------------------- ________________ S पंडिअधणबालकहा।। SA इत्यन्योन्यविरुद्धचेष्टितमहों पश्यमिजस्वामिनो, भृङ्गी सान्द्रसिरावनपरुषं धत्तेऽखिशेषं वपुः ॥१९५॥ तत्तो पुरओ पिक्खइ, सहत्थताल हसंतयं स्वं । रहमयणाणं राया, सविदओ पुन्छ। बुहतं. ॥१९६॥ किं कारणमेएसि, एवं हासो समंतओ फूह। तो आह कई निसुणसु, कण्णं दाऊग बरनाह! ॥१९७॥ स एस भुवनत्रयप्रथितसंयमः शङ्करो, विमति षपुषाऽधुना विरहकातरः कामिनीम् । अनेन किल निर्जिता वयमिति प्रियायाः कर, करेण परिताडयन् ज पति जातहासः स्मरः ॥१९८॥ अटुंगपणामेणं, सि नमेऊग भोयरायनियो । जंह कगीसरं पद, तं किं न नमेसि तिपुरारि ? १९९॥ घणपालोऽबिहु चित्ते, वयणेणवि अन्न देवसंथवणं । न कुणेमि जिणं मुत्तुं, इस चिंतिय नरवरं मगह: ॥२०॥ जिनेन्द्रचन्द्रप्रणिपातलालसं,मया शिरोऽन्यस्य न नाम नाम्यते ।गजेन्द्रगण्डस्थलदानलम्पटं,शुनीमुखे नालिकुलं नीलीयो२०१|| इय असमंजसवयणं, तस्स सुणेऊग सम्मदिद्विस्म । रोमहुग्गभुषंगमडसिओ इय चिंतेह नरिंदो ॥२०२॥ एस अवज्झो विप्पियभासी अम्हं सिवाइदेवाणं । विप्पुति तोऽवि धुवं, नयगविहीणो विहेयन्बो ॥२०॥ इय रायाभिप्पायं, सुविरुद्धं जाणिऊण धणपालो। चिन्तइ नियमभंसं, कुगेमि नाहं जुगंतेऽवि ॥२०॥ राया नीहरिउं देउलाउ गच्छंतओ पहे नियइ । एगं बुद्धिं बुडत्तणेण सीसं पकम्पति । २०५॥ तत्तो सहयरविबुहा, तीए सिरकंपकारणं पुट्ठा । किंचित्रि वगंताबिहु, ते निवचितं न रंजंति ॥२०६॥ र रतिमदनयोः । E NHANISATORIHPatrina SHIHINICHANMOHINNSMITHLANTERTAI NMENUPAI MITHUPTA IDEAS । Page #23 -------------------------------------------------------------------------- ________________ पंडिअधणबालकहा । ।। १८ ।। ॥ २०९ ॥ ॥२१०॥ ॥२११॥ ॥२१२॥ तत्तो अपिओ विदु, घणपालो अवसरुति विन्नवइ । देव ! इमीए सिरकंपकारणं पसिय निसुणेसु ॥२०७॥ किं नन्दी किं पुरारिः किमु रतिरमणः किं विधुः किं विधाता, किंवा विद्याधरोऽयं किमुन सुरपतिः किंनरः (लः ) किं कुबेर १। नायं नायं न चायं न खलु नहि न वा नैव नासौ न चासौ, क्रीडां कर्तुं प्रवृत्तः स्वयमिह हि हले ! भूपतिर्भो ज देवः ॥ २०८॥ इयधणपालमहाकविवण्णणवयणामयस्स पागाओ । धाराहिरायमणओ, पविलीणो रोसफणिगरलो विविणो राया, वरं वरेत्ति पंडियं वयइ । पडिभगइ सोऽवि नरवर !, नयगजुयं पतिय मह देसु doaणं पडिवजिय, वजिअपावस्स तस्स धम्मिस्स । दाऊण विधिहकणयं, सप्पणयं पेसए राया अह एगया नरिंद, पंडियसामंत मंतिपरिकलियं । नियपरिसाइ निवि, पडिहारो नमिय विन्नवइ देव! दुवारे विट्ठइ सिट्ठी पोयाओं आगओ दहुँ । अहिलसइ कोऽवि तुम्हें, चलणे को इत्थ आएसो १ निवेणं, भणि तेगावि आगिओ सिट्ठी । सिरिवरिकरयलजुओ, पणमेव नपिउमं नरवरदाविय आसणविडो सोऽवि दंसह निवस्स । मयणमयपट्टियाठियपसत्थिविताणि वित्ताणि भूवइणा सो पुट्ठो, कत्थ तुमेहिं इमाणि पत्ताणि । सिट्टीवि भगइ सामिय!, अवधारसु मह पन्नगो जलहिम्मि अम्हा पवहणम्मि खलियंमि मज्झ मग्गम्मि । निजामएहिं सोहिजमाणए गिरि विभागं सलिलंतरंमि पत्तं तम्भित्ती एवि एगदेसंमि । अक्खरपंती दिड्डा, लिहियाउ अपुण्त्रणे हिं 'सो रायासेण समागओ नमिय दुस तत्थ । मयणमय पट्टिया ठियपस स्थिथिताणि वित्ताणि इति प्रत्यन्तरे। २ माणव तत्थ सिव०प० ॥२९३॥ ॥२१४ ॥ ॥२१५ ॥ २१६ ॥ ॥ ॥ २१७॥ ॥२१८॥ (जुयल) ॥ १८ ॥ Page #24 -------------------------------------------------------------------------- ________________ . पंडिअधणवालकहा। ॥१९॥ ||२१९|| ॥२२॥ BHUMMERIT SPI PrimaAINIRHUSumanitarandu ॥२२॥ ॥२२२॥ अक्खरगहणनिमित्तं, मयणमया पड्डिया मए ठविउं । संकंतवन्नया सा, उवणीया तुम्ह पासमि रायावि तीइ पिढे, मट्टियमयपट्टियं निवेसित्ता । समअक्खराणि काउं, पण्डियलोयाओ वाएइ आबाल्याधिगमान्मयैव गमितः कोटिं परामुन्नतेरस्मसंकथयैव पार्थिवसुतः सम्प्रत्ययं लजते । इन्थं खिन्न इवात्मजेन यशसा दत्ताऽवलम्बोऽम्बुर्यातस्तीरतपोवनानि तपसे वृद्धो गुणानां गणः देवे ! दिग्विजयोद्यते धृतधनुःप्रत्यर्थिसीमन्तिनीवैधव्यव्रतदायिनि प्रतिदिशं क्रुद्ध परिभ्राम्यति । आस्तामन्यनितम्बिनी रतिरपि त्रासान्न पौष्पं करे, भर्तृधर्जुमदान्मदान्धमधुपी नीलीनिचोलं धनुः चिन्तागम्भीरकूपादनवरतचलम॒रिशोकारघट्ट-व्याकृष्टं निश्वसन्त्यः पृथुनयनघटीयत्रभुक्ताश्रुधारम् । नासावंशप्रणालीविपमपथपतद्वाप्पपानीयमेतद्देव ! त्वद्वैरिनार्यः स्तनकलशयुगेनाविरामं वहन्ति अथ खलु विषमः पुराकतानां, भवति हि जन्तुषु कर्मणां विपाकः । राया खण्डियमेयं कव्वं नाऊण पण्डियजणाओ। पूखइ परं चित्ते, अत्थो न चमक्कए तस्स धणपालं पड़ जंपइ, तो गया कि इमं न पुरेसि ? । सोऽवि भणइ पयजुयलं, एअं सुइभूसणं कुणसु हरशिरसि शिरांसि यानि रेजुहरिहरितानि लुठन्ति गृध्रपादैः सचमुक्कारं राया, जंपइ संवयइ एम चेवत्थो । तो विच्छाया अन्ने, विबुहा बजाया जाया २२३॥ amannamahimallllite MHEN RITESHPAHIRAMERIPAHINITINAR r ainment ॥२२४॥ ॥२२५॥ ॥२२६॥ ॥२२७॥ ॥ १९॥ Page #25 -------------------------------------------------------------------------- ________________ पंडिअधणबालकहा। ॥२०॥ जइ रामेसरमिनिमि, एरिसो एस नो हवे 'गुम्फो । आजम्मं सन्नासो, कवित्तकरणमि ता मन ॥२२८॥ इय धणपालपइन, आयण्णिय तक्खणा धरणिनाहो । निजामए पवेसद, वहणारूढे जलहिमज्झे ॥२२९॥ तेहिवि छम्मासेहि, तहेव लहिण आणिउं दिन्नं । वायंति तयं विउसा, सामरिसा तम्मि धणपाले ॥२३०॥ तं खंडकव्वउत्तरपयजुयलं तारिसं 'नियवि तत्थ । धगकण पदाणपुचं, पसंसए पण्डियं राया ॥२३॥ कइयावि निययसेवाविमुहं दळूण तं भणइ भूवो । कीस दुवेलं न सहं, मह मण्डह ? पंडियवयंस! ॥२३२॥ सो जंपइ भूवासव !, पारद्धा अत्थि भरहरायकहा । गुंफेउमओ तुम्हं, सेवावसरस्स नावपरो ॥२३३॥ रायाऽऽह में सुणावसु, सिसिरनिसापच्छिमंमि जाममि । सो समओ रमणीओ, जओ अभावाउ काणं ॥२३४॥ सो निवसंसियसमए, तं वाएउं पयट्टए निचं । रायाऽवि सेसइंदियवावारं चाय निमुणेइ ॥२३५|| सइया पुत्थयहिट्टा, सुवण्णथालं कचोलयसणाहं । ठावेइ नियो मा पुण, एस रसो जाउ अन्नत्थ ||२३६। सालंकारा लक्खणछंदजुया महरसा सुवनसुई। कस्स न हरेइ हिययं ?, कटुत्तमा तरुारमणिन्व ॥२३७॥ तीसे विचित्तकवियाचित्तियचित्तो नराहियो भणइ । पंडिस! इह मह भणिय, कुसु मुंवेसु कुवियपं ॥२३८॥ मं इह कहाहिराय, विणीयनयरीपयंभि उजेणिं । सक्कावयारठाणे, महकालं जा निवेसेसि ॥२३९॥ सा तुह गरुयं माणं, धणं च मणइच्छियं पयच्छमि । इय भणिरे भो पनिवे, धणालो चिंतए एवं ॥२४॥ -१ गुम्फितः । २ था। Page #26 -------------------------------------------------------------------------- ________________ पंडिअधणवालकहा। ॥२१॥ जं मह जिणपथपंकयआराहणो न होइ मणइटुं । तेणं नहु मह कजं, इह विप्पो रायमक्खिवइ ॥२४॥ जह रंकवासवाणं, जह जुइरिंगणसहस्पकिरणाणं । जह सरिसवमेरूणं, जह छिल्लरखीरसिंधूर्ण ॥२४२।। जह धत्तुरमुरेमरतरूण जह कायदेवरयणाणं । तह तुह तेसिं अंतरमत्थि भणतो पढइ एवं ||२४३॥ दोमुहय! निस्वखर! लोहमइयनाराय: कित्तियं भणिमो? । गुंजाहि समं कणयं, तुलंतु न गओऽसि पायालं ॥२४४|| इय नियनिंदादारुणवयणकसाए हरिव्य आहणिओ। कोवायंविरनित्तो, मूलपई खिबइ सो दहणे ॥२४५|| अह महनिव्वेयपरो, आवेउं सगिहपच्छिमे भागे । 'जुन्नयमंचयपडिओ, धणपालो चिंतए एवं ॥२४६।। पुणरवि कहमेईए कहाइ कवणं करिस्समेरिसयं । हा कह दुनिवेणं, खेयसमुईमि पक्खित्तो ॥२४७|| नीसासे दीहरए, मुंचंतो चत्तअवरवावारी । तो तिलयमंजरीए, दिट्ठो पुट्ठो य तत्थ पिया ॥२४८॥ तेणवि तीइ सुयाए, पुरओ दुक्खस्स कारणे कहिये । साविहु भणेइ मा ताय! खेयमुबहसु इह कजे १२४९ एयं कहारहस्सं, मगफलए मज्झ अस्थि संकेत । ता ताय ! पसिय उट्ठसु निवसु मगाउ निव्वेयं ॥२५॥ तो धणपालो तुट्ठो, उडिय डाऊण व्हविय जिणरायं । भुंजिय तीए मुहाओ, लिहावए तं कहारयणं ।।२५१|| सा तिलयमंजरिकहा तन्नामेणं जणंमि विक्खाया। सहयारमंजरी इव, युहमहुयरसेविया जाया ॥२५२॥ रायपराभवरुट्ठो, धणपालो उज्झिऊण त रजं । सच्चरिओ सच्चउरे, संपत्तो पत्तबहुमाणो ॥२५३ १ खद्योतः । २ मूलप्रतीम् । ३ जीर्णकः । Page #27 -------------------------------------------------------------------------- ________________ पंडिअधणबालकहा। ॥२२॥ ॥२६॥ तम्मि समयम्मि धम्मो, वाई उज्जेणिमागओ नयरिं। भोयनिवविवुहनिवहे जिणित्तु गजेइ सिंहुन्च ॥२५४॥ तत्तो विसन्नचित्तो, चिंतइ राया हहा ममावि सहा । धणपालदिणयरेणं, विणा तमेणं विलुत्तपहा ॥२५५॥ तो तस्साणणहेउं, पहाणपुरिसा निवेण पट्टविया । तेणवि इय लिहिऊणं, पच्छा संपेसिया ते उ ॥२५६॥ पृथुकार्तस्वरपात्रं, भूषितनिश्शेषपरिजनं देव!। विलसत्करेणुगहनं, सम्प्रति सममावयोः सदनम् ॥२५७|| आगंतूणं राया जइ म मन्त्रावए तो अहयं । आगच्छामि न इहरा मणमि भो! एस नियमो मे ॥२५८॥ तत्तो सयं नरिंदो गन्तुं विबुहं बहुत्तिजुत्तीए । परितोसिय परिपोसिय धणेण आणेइ अप्पसभं ॥२५९॥ तं कविरायं भूवइ-परिसाइ ठियं अयाणमाणो सो। रयणीसमए धम्मो, सगव्वमेवं वयइ वयणं श्रीच्छित्तपे कर्दमराजपुत्रे, सभ्ये सभाभरि भोजदेवे । सारस्वते श्रोतसि मे प्लवन्तां, पलालकल्पा धनपालवाचः॥२६१॥ तं सुणिऊणं खंडइ, तव्ययणं पंडिओ अखंडमई । हे धणपआ(ला)लवाया, मह सारसए दुयं जंतु ॥२६२।। ताणवणनिमित्तं, धणपालं भणइ भोयदेवनियो । पंडियसेहर ! पूरसु एयं मह पुच्छियसमस्सं ॥२६३।। इयं व्योमाम्भोधेस्तटमनु जवात् प्राप्य तपनं, निशानौविश्लिष्यद्धनघटितकाष्ठा विघटिता। तओ पण्डिएण वारियं । वणिकचक्रानन्दत्विपि शकुनिकोलाहलबले.हमास्ताराः सारास्तदनु च निमजन्ति गिरयः॥२४॥ तो धम्मवाइराओ, धणपालं आगयं वियाणित्ता । पवणेण व वारिनिही, संखुद्धो चिंतई एवं ॥२६५॥ चइऊणं धणवालं, इकं वायंमि तुह जओ होही । इय सरसईइ वपणं, सरिउं रयणीइ सो नहो ॥२६६|| - HAMAPUR ॥ २२॥ Page #28 -------------------------------------------------------------------------- ________________ पंडिअधणबालकहा। ॥२३॥ THANIRAHUnauth mIUMINA जाए पभायसमए, तस्स जयत्थं सहागओ विउसो । तथरियं नाऊणं, रायसमक्खं पढइ एवं ॥२६७॥ धर्मो जयति नाधर्म, इत्यलीकं कृतं वचः । इदं तु सत्यता नीतं, धर्मस्य त्वरिता गतिः ॥२६८॥ मिच्छत्तिसुराईणं, न कवित्तं पावकारणं कुणइ । वणंतो जिणचंदं, वयणविसुद्धिं समुक्कसह ।२६९।। सम्मइंसणपुव्वं, सम्म पालित्तु सावयवयाई । जिणिउं व गओ सग्गं, धणपालो देवरायगुरुं ॥२७॥ एव सुणेउं धणपालवित्तं, संमत्तसंसत्तिमहापवित्तं । वायाविसुद्धिं भविया कणेह, जहा लहुं सिद्धिसुहं लहेह ।।२७१।। unitiemaritte HUPTAHINDIPINEANIHITIPS n naitiati RIBE इअ वयणविसुद्धीए धणवालपंडिअकहा। T ASHumanith ॥२३॥ Page #29 -------------------------------------------------------------------------- ________________ पंडिअधणવાહા || ૨૪ . સહાયકોના નામે ૨૬) શ્રી સુરત (વડાચૌટા) સંવેગી મેટે ઉપાશ્રય ૧૫) શાહ ખાતે હા. શા. સુરચંદભાઈ પુરૂષોત્તમદાસ બદામી ૧૩) શાહ કીકાભાઈ સકલચંદ સરૈયા ૮) શાહ ઉત્તમચંદ હેમચંદ રેશમી કાપડવાળા પ) શાડુ નવલચંદ હરખચંદ લાકડાવાળા -: પ્રાપ્તિસ્થાન :શ હ કેશવલાલ પ્રેમચંદ કંસાર , ઠે. બજાર, મુ. ખંભાત બંદર (વાયા આણંદ) ઉપરના ઠેકાણે દેઢ નાની ટીકીટ મેકલવાથી એક પ્રત પિસ્ટથી મળશે. | ૨૪ || Page #30 -------------------------------------------------------------------------- _