________________
पंडिअघणबालकहा ।
।। १५ ।।
।।१७२।।
॥१७३॥
॥१७४॥
स्वर्गे यान्ति यदि त्वया विनिहता यज्ञे धुत्रं प्राणिनो, यज्ञं किं न करोषि मातृपितृभिः पुत्रैस्तथा बान्धवैः १ ।। १७१ ॥ । एयन्त्रयणायन्त्रणसमणं तर मेत्र राइणा पुट्ठो । विबुहो सुसंवार्य, कहित्तु नित्रई विबोहे यूपं छिचा पशून् हत्वा कृत्वा रुधिरकर्द्दमम् । यद्येवं गम्यते स्वर्गे, नरके केन गम्यते ? सत्यं यूपं तपो ह्यग्निः प्राणाः समिधयो मम । अहिंसामाहुतिं दद्यादेष यज्ञः सनातनः सत्थाणुरावायाइ, रञ्जिओ रक्खसुत्र मन्नन्तो । जन्नस्स कारिणो तो, राया वन्नेव जिणसमयं तो सान्दो साइ, तं राया दयनिहीवि जिगधम्मो । नो रुद्द अनेसिं, को हेऊ ? तत्थ सो भणइ हिंसा त्याज्या नरकपदवी सत्यमाभाषणीयं स्तेयं हेयं सुरतविरतिः सर्वसङ्गानिवृतिः । जैनो धम्र्म्मो यदि न रुचितः पापपङ्कातेभ्यः, सर्विर्दुष्टं किमलमियता यत्प्रमेही न भुङ्क्ते सरसइकंठाहरणे, सिवपासाए निवेण कारविए । कड्यावि महीनाहो, धणपालजुओ गओ तत्थ बन्न नाणं सो जिणमयंमि अच्चभूयं तओ रण्णा । वृत्तं अअवि किंचिवि, अत्थि नवा 'नाममित्तं वा १ तो भइ सोऽवि नरवर !, नाणं अत्थित्थ केवलिप्पणीए । अरहंतसिरीचूडामणिगंथे अइसयपसत्थे ती आणगय संपवमाणाण सव्ववत्थूणं । नाणं अइप्यमाणं, परूवियं तत्थ सुमुणीहिं तस्स कलंकारोवणकर नित्रो भणइ पंडिय ! कहेसु । तिदुवारमंडवाओ, केण पहा निग्ग मिस्ममहं ?
१ नाममात्रम् ।
।।१७५।।
॥ १७६ ॥
॥१७७॥ ॥१७८॥
॥ १७९ ॥
41182011
1126811
।। १८२ ॥
।। १५ ।।