________________
पंडिअघणवाल कहा ।
॥ ३ ॥
॥२४॥
भालयले चन्दकलं कलयन्तं लोयणं च जेलिरग्गं । वासुगिकंठयसुतं, गोरीसोहिल्लअर्द्धगं खट्टंगसूलपाणि, उन्नयवश्वसहवाहणारूढं । तणुकंतिधवलियदिसं, पुरओ पिच्छंति ते दोऽवि आगारचिट्ठिएहिं हिमणा मुणिय तं महादेवं । भूमितलमिलियभाला, पणमंति थुगंति विप्पसुया अह साणंदो वजह, संकरो वच्छया ! अहं तुट्ठो । तुम्हाणं पुण जत्ता, इहेव सहलीकया होउ जं संसारियलाहं, मणमि संकपिऊण इह पत्ता । तं भगह जेण सुरवरतरुव्व वियरेमि अहिलसियं तो ते जोडियहत्था, भणति सामिय ! न अम्ह इत्थत्थे । अहिलासो किं पुण देहि झत्ति पसिऊण सिववासं साहइ सिवोऽवि बच्छा !, इत्थत्थे नत्थि अम्ह सामत्थं । जं दुग्गओ परस्स य, ईसरियं दाउमसमत्थो जर तुम्हाणं एसा, इच्छा तो इत्थ अस्थि पुरमज्झे । सिरिबद्ध माण जिणवरसाण मंडण सिरोरयणं सिरिवद्धमाणसूरी, दूरीकयसयलपात्रपब्भरो। धरणिंदपणयचरणो, चरणायरणंमि चउरमई संपइ सिवजिणसासणमज्झमि न इत्थ एरिसो पुरिसो । जह तारतारएसुं, नहंतरे भासुरो सूरो जड़ महह सिवपुर सिरिं, हणिउं मणविन्भमं कुणह सययं । सूरिस्स तस्स वयणं, इय भणिय सिवो तिरोहूओ ||३०||
॥ २५ ॥
॥२६॥
॥२७॥
||२८|| (जुपलं)
॥२९॥
॥३१ ॥ ॥३२॥
पायसम, सोयरा दोऽवि वडमाणपुरे । पविसिय पुच्छिय पोसहसालं सूरीण संपत्ता
तत्थ - तव चरणसोसियतहिं सज्झायझाणनिरएहिं । मुणिवरगणेहि विहिणा, सेवियपयजुयलसरसिरुहो
१ ज्वलदग्रम् २ काङ्क्षत |
॥२०॥
॥२१॥ ( कुलयं)
॥२२॥ ॥२३॥
॥ ३ ॥