________________
पंडिअधणवालकहा।
॥९॥
अद्धप्पयावयणच्छलेण छलिओम्हि तेहि मरिहि । दितस्सवि तस्सद्धं, गिण्हंति न ते निरीहमणा ॥९७॥ तो तेहिं भणिओऽहं, जइ अद्धं देसि तो सुयजुयाओ। इकं वियरसु तणयं, अन्नह विहवेण पजत ॥९८॥ इय तेसि रिणं वच्छा!, अञ्जवि सल्लुब्ध सल्लुए हियए। इहि कहियं पुरओ, तुम्हाणं कुणसु जह जुत्तं ॥१९॥ इय सुणवि दुवे तणया, तब्बयणं जोडिऊण करकमले । पभणंति ताय ! देमो, तुम्ह रिणं कुणह मा खेयं ॥१०॥ तो सोमदेव विष्पो, तणयंगीकारवयणसमसमयं । पाणेहि परिच्चत्तो, पत्तो परलोयमग्गम्मि
॥१०॥ धणपालसोहणेहि, कुटुंबसहिएहि सोगविवसेहिं । उत्तरकिरिया सयला, विहिया तायस्स परभविया ॥१०२।। तत्तो दुहसंतत्ता, परुप्परं भाउणो पयंपंति । अहह महाधुत्तेहि, सियंवरेहिं कह छलिया ?
॥१०॥ इय कारणाउ भणियं, जं तेसिं चेइएमु य मढेतुं । पीडिजंतोऽविहु मयगलेहि न कहिंपि पविसिजा ॥१०॥ अह लहुभायं जंपइ, धपालो वच्छ ! कुणसु घरकजं । अयं पिउरिणसोहणहेउं मरि पवजेमि ॥१०५॥ अह सोहणो पयंपइ, मए न निबहइ भाय ! घरभासे । तो गंतूणं सेयंबराण वयणं करिस्समहं ॥१०६॥ इय आउच्छिय सयणे, रुयमाणे कोवणे य जिणधम्मे । जिणिसरसूरिसमीवं, सोहणनामा दिओ पत्तो ॥१०७॥ सावनं भणइ गुरुं, पिउसंधासायरं तरिउकामो । पत्रणतणउब्ध पत्तो, ता करणिजं समाइससु सूरीवि कहइ अम्हं, हढेण नहु हुंति धम्मकम्माई । किंपुण नियमणभावणवसेण जायंति सहलाई ॥१०॥
१ शल्यमिघ । २ मदकलैर्हस्तिभिः । ३ प्रतिज्ञा। ४ हनुमानिध। .
॥१०८॥