________________
S
पंडिअधणबालकहा।।
SA
इत्यन्योन्यविरुद्धचेष्टितमहों पश्यमिजस्वामिनो, भृङ्गी सान्द्रसिरावनपरुषं धत्तेऽखिशेषं वपुः ॥१९५॥ तत्तो पुरओ पिक्खइ, सहत्थताल हसंतयं स्वं । रहमयणाणं राया, सविदओ पुन्छ। बुहतं. ॥१९६॥ किं कारणमेएसि, एवं हासो समंतओ फूह। तो आह कई निसुणसु, कण्णं दाऊग बरनाह! ॥१९७॥ स एस भुवनत्रयप्रथितसंयमः शङ्करो, विमति षपुषाऽधुना विरहकातरः कामिनीम् । अनेन किल निर्जिता वयमिति प्रियायाः कर, करेण परिताडयन् ज पति जातहासः स्मरः
॥१९८॥ अटुंगपणामेणं, सि नमेऊग भोयरायनियो । जंह कगीसरं पद, तं किं न नमेसि तिपुरारि ? १९९॥ घणपालोऽबिहु चित्ते, वयणेणवि अन्न देवसंथवणं । न कुणेमि जिणं मुत्तुं, इस चिंतिय नरवरं मगह: ॥२०॥ जिनेन्द्रचन्द्रप्रणिपातलालसं,मया शिरोऽन्यस्य न नाम नाम्यते ।गजेन्द्रगण्डस्थलदानलम्पटं,शुनीमुखे नालिकुलं नीलीयो२०१|| इय असमंजसवयणं, तस्स सुणेऊग सम्मदिद्विस्म । रोमहुग्गभुषंगमडसिओ इय चिंतेह नरिंदो ॥२०२॥ एस अवज्झो विप्पियभासी अम्हं सिवाइदेवाणं । विप्पुति तोऽवि धुवं, नयगविहीणो विहेयन्बो ॥२०॥ इय रायाभिप्पायं, सुविरुद्धं जाणिऊण धणपालो। चिन्तइ नियमभंसं, कुगेमि नाहं जुगंतेऽवि ॥२०॥ राया नीहरिउं देउलाउ गच्छंतओ पहे नियइ । एगं बुद्धिं बुडत्तणेण सीसं पकम्पति ।
२०५॥ तत्तो सहयरविबुहा, तीए सिरकंपकारणं पुट्ठा । किंचित्रि वगंताबिहु, ते निवचितं न रंजंति ॥२०६॥
र रतिमदनयोः ।
E NHANISATORIHPatrina SHIHINICHANMOHINNSMITHLANTERTAI NMENUPAI MITHUPTA
IDEAS
।