________________
.
पंडिअधणवालकहा। ॥१९॥
||२१९|| ॥२२॥
BHUMMERIT
SPI
PrimaAINIRHUSumanitarandu
॥२२॥
॥२२२॥
अक्खरगहणनिमित्तं, मयणमया पड्डिया मए ठविउं । संकंतवन्नया सा, उवणीया तुम्ह पासमि रायावि तीइ पिढे, मट्टियमयपट्टियं निवेसित्ता । समअक्खराणि काउं, पण्डियलोयाओ वाएइ आबाल्याधिगमान्मयैव गमितः कोटिं परामुन्नतेरस्मसंकथयैव पार्थिवसुतः सम्प्रत्ययं लजते । इन्थं खिन्न इवात्मजेन यशसा दत्ताऽवलम्बोऽम्बुर्यातस्तीरतपोवनानि तपसे वृद्धो गुणानां गणः देवे ! दिग्विजयोद्यते धृतधनुःप्रत्यर्थिसीमन्तिनीवैधव्यव्रतदायिनि प्रतिदिशं क्रुद्ध परिभ्राम्यति । आस्तामन्यनितम्बिनी रतिरपि त्रासान्न पौष्पं करे, भर्तृधर्जुमदान्मदान्धमधुपी नीलीनिचोलं धनुः चिन्तागम्भीरकूपादनवरतचलम॒रिशोकारघट्ट-व्याकृष्टं निश्वसन्त्यः पृथुनयनघटीयत्रभुक्ताश्रुधारम् । नासावंशप्रणालीविपमपथपतद्वाप्पपानीयमेतद्देव ! त्वद्वैरिनार्यः स्तनकलशयुगेनाविरामं वहन्ति अथ खलु विषमः पुराकतानां, भवति हि जन्तुषु कर्मणां विपाकः । राया खण्डियमेयं कव्वं नाऊण पण्डियजणाओ। पूखइ परं चित्ते, अत्थो न चमक्कए तस्स धणपालं पड़ जंपइ, तो गया कि इमं न पुरेसि ? । सोऽवि भणइ पयजुयलं, एअं सुइभूसणं कुणसु हरशिरसि शिरांसि यानि रेजुहरिहरितानि लुठन्ति गृध्रपादैः सचमुक्कारं राया, जंपइ संवयइ एम चेवत्थो । तो विच्छाया अन्ने, विबुहा बजाया जाया
२२३॥
amannamahimallllite MHEN
RITESHPAHIRAMERIPAHINITINAR
r ainment
॥२२४॥ ॥२२५॥ ॥२२६॥ ॥२२७॥
॥ १९॥