Book Title: Pandia Dhanwal Kaha
Author(s): Jasbhadravijay
Publisher: Mohanlal Maganlal Badami

View full book text
Previous | Next

Page 12
________________ पंडिअधणबालकहा । ॥ ७ ॥ ॥ ७१ ॥ ॥७२॥ ॥७३॥ ॥७४॥ 110411 यतः - सर्वनाशे समुत्पन्ने, बद्धं त्यजति पण्डितः । अर्जेन कुरुते कार्य, सर्वनाशो हि दुस्त्यजः सूरीवि किंपि अत्थं, मणंमि परिभाविऊण तन्वयणं । पडिवअइ गुरुयाणं, को आणइ हिययसम्भावं ? अह सूरीहिं सम्मं, सुयनाणेणं खणेण नाऊणं ठाणं माणं दविणं, निहिणो कहियं पुरो तस्स मन्नतेण दिएणं, तव्त्रयणं वेयवयणमित्र सचं । तक्खणमेव खणाविय, खोणिं पयडीकओ स निही तं पासिऊ गंतूण मुणिवई पणभिउं च स भणेइ । आगच्छह सच्छमणा, गिण्हह अद्धं निहाणस्स अह वागरइ गुरूविहु, किं कुणिमो सोमचंद ! दविणेणं १ । अम्हेहि पुरा गेहे, तं चणं वयं गहियं अन्नं च - गयरागदोस मोहेहिं, भासियं अम्ह जिणवरिंदेहिं । परिहरियच्वो अत्थो, अणत्थसत्थस्स वित्थारो ॥७७॥ भणियं च - दोसमयमूलजालं, पुव्वरिसिविवज्जियं जई वंतं । अत्थं वहसि अगत्थं, कीस निरत्थं तवं चरसि ? ॥७८॥ तं सुणिय सूरिवयणं, धणद्धगहणे परम्मुहं स दिओ झूरइ हा मह वाया, जीवंतस्मवि मया जाया ॥७९॥ भणियं च - तित्तियमितं जंपह, जित्तियमित्तस्त होड़ निव्वाहो । वायामुयणे नासर, जीवं ( वो ) ता मा मुया होह ॥ ८० ॥ ॥७६॥ ॥८१॥ ॥८२॥ ॥८३॥ सुजलविनयण, पुणो पुणो मुणिवदिपयपरमे । विजिवेसियनियसीसो, दीगो करुगस्तरं भणइ नो मनइ तव्चयणं, निरीहचूडामणी मुणिदोवि। तो पुण पुरावि रुतं तं पड़ जंपड़ पुणोवि गुरू जइ एवं निबंध, वयंस! तुह इत्थ अस्थि अत्यंमि । ता निऩणेसु रहस्सं, न धणं कहनवि गहिस्सामि १ जुगुप्सति । || 6 ||

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30