Book Title: Pandia Dhanwal Kaha
Author(s): Jasbhadravijay
Publisher: Mohanlal Maganlal Badami
View full book text
________________
पंडिअधणबालकहा। ॥ ८॥
I amI makaSuTIHAmandalthtINIREthimom
IANIMALHAPURAMPA
जं तइया अद्धगहो, वयणछलेणं मयावि पडिवन्नो। तस्सेसो परमत्थो, स कयत्थो कीरउ जहिच्छं
1८४|| दोतणयाणं मो, एगं सबस्सअद्धयसरूवं । अम्हाणं देसु तओ, तुम्ह पन्ना हवउ पुण्णा
॥८५॥ अइदुकरपि वयणं, मणमि ठविऊण मुणिवराणं तं । तो निहिधणं समग्गं, पुत्ताणं अप्पए स दिओ ॥८६॥ सूरीणं तं वरणं, मणमि अणमिव सयाविहु वहतो । सो पुत्ताणं पुरओ, कहिउंपि न सक्कए विप्पो ॥८७|| पुत्तावि विजबलिया, सययं रायप्पसायपरिकलिया। सिवमग्गतत्तनडिया, पडिया मिच्छत्तपंकम्मि ॥८८॥ अह सोमचंदविप्पो, तं सपइन्न मणमि सुमरंतो। रोगेहिं पीडियतणू, चरमअवत्थाइ संपत्तो
||८|| तम्मि समयंमि तणया, पणया पभणंति ताय ! उन्जमसु । रिणमुक्खघेणुभृमीकणयाइपयाणकम्मेसु ॥१०॥ अट्ठ महादाणाई, दाऊगं पूइऊण देवगणं । जीवियअंतमि ठिओ, 'मूरिरिणं तं स सुमरेइ
॥११॥ भणियं च-अचला चलंति पलए, मजायं सायरावि लचति । गरुआ तहिपि काले, पडियन नेव सिढिलन्ति ।।१२।। किंपि कहणुञ्जयं तं, तणया नाऊण तस्स सब्भावं । पभणसु नियकरणिजं, जं किंपि वि अस्थि तुम्ह मणे ॥१३॥ अवलंबिय धीरतं, सगग्गएणं सरेण सोमदिओ। एगं मह अस्थि अणं, जइ देह कहिंपि ता भणिमो ॥१४॥ तो ते भगति तगया, पसिऊण कहेसु जं तयं कुणिमो। दो कण्णमंततत्तं, परमिट्ठीविहु न याणेइ ॥१५॥ सो आह सुणह बच्छा!, जिणेसरो सूरी अस्थि मह मित्तो । तेण सह मइ पइन्ना, निहिलाभत्थे कया एवं ॥१६॥
१ ऋणमिव । २ सूरि-ऋणम्
HIN॥८॥

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30