Book Title: Pandia Dhanwal Kaha
Author(s): Jasbhadravijay
Publisher: Mohanlal Maganlal Badami
View full book text
________________
पंडिअधणबालकहा। ॥२३॥
THANIRAHUnauth mIUMINA
जाए पभायसमए, तस्स जयत्थं सहागओ विउसो । तथरियं नाऊणं, रायसमक्खं पढइ एवं
॥२६७॥ धर्मो जयति नाधर्म, इत्यलीकं कृतं वचः । इदं तु सत्यता नीतं, धर्मस्य त्वरिता गतिः
॥२६८॥ मिच्छत्तिसुराईणं, न कवित्तं पावकारणं कुणइ । वणंतो जिणचंदं, वयणविसुद्धिं समुक्कसह
।२६९।। सम्मइंसणपुव्वं, सम्म पालित्तु सावयवयाई । जिणिउं व गओ सग्गं, धणपालो देवरायगुरुं ॥२७॥ एव सुणेउं धणपालवित्तं, संमत्तसंसत्तिमहापवित्तं । वायाविसुद्धिं भविया कणेह, जहा लहुं सिद्धिसुहं लहेह ।।२७१।।
unitiemaritte HUPTAHINDIPINEANIHITIPS
n naitiati
RIBE
इअ वयणविसुद्धीए धणवालपंडिअकहा।
T ASHumanith
॥२३॥

Page Navigation
1 ... 26 27 28 29 30