Book Title: Pandia Dhanwal Kaha
Author(s): Jasbhadravijay
Publisher: Mohanlal Maganlal Badami

View full book text
Previous | Next

Page 28
________________ पंडिअधणबालकहा। ॥२३॥ THANIRAHUnauth mIUMINA जाए पभायसमए, तस्स जयत्थं सहागओ विउसो । तथरियं नाऊणं, रायसमक्खं पढइ एवं ॥२६७॥ धर्मो जयति नाधर्म, इत्यलीकं कृतं वचः । इदं तु सत्यता नीतं, धर्मस्य त्वरिता गतिः ॥२६८॥ मिच्छत्तिसुराईणं, न कवित्तं पावकारणं कुणइ । वणंतो जिणचंदं, वयणविसुद्धिं समुक्कसह ।२६९।। सम्मइंसणपुव्वं, सम्म पालित्तु सावयवयाई । जिणिउं व गओ सग्गं, धणपालो देवरायगुरुं ॥२७॥ एव सुणेउं धणपालवित्तं, संमत्तसंसत्तिमहापवित्तं । वायाविसुद्धिं भविया कणेह, जहा लहुं सिद्धिसुहं लहेह ।।२७१।। unitiemaritte HUPTAHINDIPINEANIHITIPS n naitiati RIBE इअ वयणविसुद्धीए धणवालपंडिअकहा। T ASHumanith ॥२३॥

Loading...

Page Navigation
1 ... 26 27 28 29 30