Book Title: Pandia Dhanwal Kaha
Author(s): Jasbhadravijay
Publisher: Mohanlal Maganlal Badami
View full book text
________________
पंडिअधणबालकहा। ॥२२॥
॥२६॥
तम्मि समयम्मि धम्मो, वाई उज्जेणिमागओ नयरिं। भोयनिवविवुहनिवहे जिणित्तु गजेइ सिंहुन्च
॥२५४॥ तत्तो विसन्नचित्तो, चिंतइ राया हहा ममावि सहा । धणपालदिणयरेणं, विणा तमेणं विलुत्तपहा
॥२५५॥ तो तस्साणणहेउं, पहाणपुरिसा निवेण पट्टविया । तेणवि इय लिहिऊणं, पच्छा संपेसिया ते उ
॥२५६॥ पृथुकार्तस्वरपात्रं, भूषितनिश्शेषपरिजनं देव!। विलसत्करेणुगहनं, सम्प्रति सममावयोः सदनम् ॥२५७|| आगंतूणं राया जइ म मन्त्रावए तो अहयं । आगच्छामि न इहरा मणमि भो! एस नियमो मे ॥२५८॥ तत्तो सयं नरिंदो गन्तुं विबुहं बहुत्तिजुत्तीए । परितोसिय परिपोसिय धणेण आणेइ अप्पसभं ॥२५९॥ तं कविरायं भूवइ-परिसाइ ठियं अयाणमाणो सो। रयणीसमए धम्मो, सगव्वमेवं वयइ वयणं श्रीच्छित्तपे कर्दमराजपुत्रे, सभ्ये सभाभरि भोजदेवे । सारस्वते श्रोतसि मे प्लवन्तां, पलालकल्पा धनपालवाचः॥२६१॥ तं सुणिऊणं खंडइ, तव्ययणं पंडिओ अखंडमई । हे धणपआ(ला)लवाया, मह सारसए दुयं जंतु ॥२६२।। ताणवणनिमित्तं, धणपालं भणइ भोयदेवनियो । पंडियसेहर ! पूरसु एयं मह पुच्छियसमस्सं ॥२६३।। इयं व्योमाम्भोधेस्तटमनु जवात् प्राप्य तपनं, निशानौविश्लिष्यद्धनघटितकाष्ठा विघटिता। तओ पण्डिएण वारियं । वणिकचक्रानन्दत्विपि शकुनिकोलाहलबले.हमास्ताराः सारास्तदनु च निमजन्ति गिरयः॥२४॥ तो धम्मवाइराओ, धणपालं आगयं वियाणित्ता । पवणेण व वारिनिही, संखुद्धो चिंतई एवं ॥२६५॥ चइऊणं धणवालं, इकं वायंमि तुह जओ होही । इय सरसईइ वपणं, सरिउं रयणीइ सो नहो ॥२६६||
-
HAMAPUR
॥ २२॥

Page Navigation
1 ... 25 26 27 28 29 30