Book Title: Pandia Dhanwal Kaha
Author(s): Jasbhadravijay
Publisher: Mohanlal Maganlal Badami
View full book text
________________
पंडिअ धणबालकहा ।
॥ १४ ॥
नस्तं न पलायितं न चलितं नो जृम्भितं नोलनं, मृग्या मद्वशिनं करोति दयितं कामोऽयमित्याशया ॥ १६०॥ अपिच - किं कारणं तु कविराज ! मृगा यदेते, व्योमोत्पतन्ति विलिखन्ति भुवं वराहाः १ ।
देव ! त्वत्रच किताः श्रयितुं स्वजातिमेके मृगाङ्कमृगमादिवराहमन्ये
॥१६१॥
॥ १६२॥
॥ १६३॥
॥१६५॥
॥१६६॥
इय कवियणकयवन्नणमायन्निय भोयरायमहिनाहो । नियपुरओ सयलंपिहु, तिणं व मन्ने सुत्रगायलं एगं सुविसन्नमणं, करुणारससायरं निएऊणं । धणपालं भणइ निवो, किं न हु वनसि १ स तो पढइ रसातलं यातु यदत्र पौरुषं, कुनी तिरेषा शरणो ह्यदोषवान् । प्रहन्यते यद्ध लिनाऽतिदुर्बलो, हहा महाकष्टमराजकं जगत् ॥ १६४ ॥ इय भच्छणवयणेणं, कोवा अंविरमुहो महीनाहो । तं पुच्छ किं एयं १, सो वित्रुहो भगइ सुगु राय ! वैरिणोऽपि हि मुच्यन्ते, प्राणान्ते तृणभक्षणात् । तृणाहाराः सदैवैने, हन्यन्ते पशत्रः कथम् ? इय सुणिय जायकरुणो, भंजिय बाणासणं च चाणं च । आजंमं मिगयाए, नियमं गिण्हेइ भोयनिवो तत्तो चलिओ करुणारसिओ सरसाहिवो पुरामिमुदं । थंभर्नियडियछागं, जन्नस् य मंडवमुबेह तत्थ भयवेविरंगं, छागं विरसंतमइतरं करुणं । राया पिक्खिवि पुच्छर, पण्डिय ! किं एस बुब्बुयइ ? अवसरवेई निवबोहणाय सच्चं स पंडिओ भणइ । मरणभयकंपिरतणू, छागो एवं बयइ देव ! नाहं स्वर्ग फलोपभोगतृषितो नाभ्यर्थितस्त्वं मया, सन्तुष्टस्तृणभक्षणेन सततं साधो ! न युक्तं तत्र ।
॥१६७॥
॥१६८॥ ॥ ॥१६९ ॥
॥ १७० ॥
१ नियन्त्रित
1138 11

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30