Book Title: Pandia Dhanwal Kaha
Author(s): Jasbhadravijay
Publisher: Mohanlal Maganlal Badami

View full book text
Previous | Next

Page 18
________________ HTTARA ATION पंडिअधणवालकहा। ॥ १३ ॥ MPANSL देवगुरुथम्मतसं, तसो सो मुणिय चिंतइ हहाहं । हिंसादोसमलीमससस्थग्गहणे कहं नडिओ! ॥१४९॥ तत्तो गुरूण पासे, दंसणमूलाई बारस वयाई । परियणसहिओ गिण्हइ, धणपालो परमभावेणं ... ॥१५०॥ आनम्मं जिमसासणदेवगुरू मुत्तु नेव वण्णेमि । परतित्थिआण देवे, अभिग्गहो तेणिमो गहिओ ॥१५॥ तत्तो कम्मप्पयडिप्पमुहे सत्थे सुदुग्गमत्थेऽवि । लीलाइ मइबलेणं, संगहई सुगुरुवयणाओ ॥१५२॥ रोमंचियगत्तो सो, अणन्नचित्तो जिणिंदपयकमलं । पइदियहं तिक्कालं, पूइवि एवं भणइ पच्छा. ॥१५॥ कतिपयपुरस्वामी कायव्ययैरपि दुर्ग्रहो, मितवितरिता मोहेनाहो मयाऽनुसृतः पुग। त्रिभुवनगुरुर्बुध्धाराध्योऽधुना स्वपदप्रदः, प्रभुरधिगतस्तत्प्राचीनो दुनोति दिनव्ययः । ॥१५॥ सव्वत्थ अस्थि धम्मो, जा मुणियं जिण! न सासणं तुम्ह । कणगाउराण कणगुन्ध ससियपयमलभमाणाणं ।।१५५॥ एवं जिणवरपवयणपभावणाए सया कयमइस्स । पक्वालियपावमलस्स तस्स वचंति दियहाई ॥१५६॥ अन्नदिवसंमि राया, हयगयपाइक्कपण्डियसमेओ। वागुरिय गिद्धमण्डलकलिओ मिगयाइ संचलिओ . ॥१५७।। उच्चुच्चझंपयाहिं, पलायमाणं भएण मयमिहुणं । दट्टण 'चोइयहओ, सरेण राया हणइ हरिणं . १५८|| तम्मि पडिएऽवि हरिणिं, तट्ठाणाओ पर्यपि अचलंतिं । दटुं राया पिक्खइ, कइणो तो ते भणंति इमं ॥१५९।। श्रीभोजे मृगयागतेऽपि सहसा चापे समारपितेऽप्याकर्णान्तगतेऽपि लक्षनिहितेऽप्येणाङ्कलग्नेऽपि च । १ कर्मप्रकृतिप्रमुखान् । २ नोदित हयः । MINISTRaintiment HDHIRAINRIMILARITA MUNIA

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30