Book Title: Pandia Dhanwal Kaha
Author(s): Jasbhadravijay
Publisher: Mohanlal Maganlal Badami

View full book text
Previous | Next

Page 21
________________ पंडिअधण बालकहा। RUARummRIMINARiteERIMILIATES INHINDI तो धणपालो आणा-विऊण पण्हं वियारिऊण तयं । बुद्धिरण फुडं, फलं च लिहिऊण पत्तम्मि ॥१८॥ मट्टियमयगोलभंतरंमि खिविऊण थगियधारिस्स । तं दाऊणं साहइ, पायं अवधारसु धरेस! ॥१८४॥(जुयल) चिंतइ निवोऽवि एवं, इमेण तिदुवारमंडवाउ मह । एगेण दुवारेणं, निग्गमणं नियमओ लिहियं ॥१८५॥ वा तह करेमि जेणं, एयं गुरुदेवआगमेहि समं । नाणविसंवायाओ, असञ्चबाइत्ति धरिसेमि ॥८६॥ आणविय सुत्तधारे, पउमसिल मंडवस्स अवणेउं । मग्गेण तेण राया, नीहरिउं वायए पत्तं ॥१८॥ सिरिभोयरायराया, कवडेणुग्याडिऊण पउमसिलं । उडुपहेणं तह मंडबाउ सिधुन्ध नीसरिही ॥१८॥ सचं तं तन्वयणं, जाणिय राया मणमि परितुह्यो । जिण सासणं पसंपइ, सारं सब्बेसु धम्मेसुं ॥१८९॥ अह सिवसिरिपरिरंभणसंरंभमई कई स धणपालो। रिसहेसरगुणवत्रणाउणं पंचासियं कुणइ ॥१९॥ तं उक्करिय सिलाए, ठाविय निवकारियमि पासाए। सरसइकंठाहरणे, तत्तो वनइ नि एवं ॥१९॥ अभ्युद्धृता वसुमती दलितं रिपूरः, क्रोडीकृता बलवता बलिराज्यलक्ष्मीः। . एकत्र जन्मनि कृतं तदनेन युना, जन्मत्रये यदकरोत्पुरुषः पुराणः । ॥१९२॥ नियवन्नणमिममायण्णिऊण परिओसपोसओ राया। रिसहथुइपट्टियाए, उवरि ठावेइ मणिकलसं ॥१९३।। अन्नदिणे सिवभवणे, दुवारदेसे निएवि भिंगिगणं । किं एस दुबलो ? इय, निवपुट्ठो भणइ घणपालो ॥१९॥ दिग्वासा यदि तत्किमस्य धनुषा ? तच्चेत्कृतं भस्मना, भस्माथास्य किमङ्गना यदि च सा काम प्रति द्वेष्टि किन् । HIllima FREE

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30