Book Title: Panchamrutabhishek Path
Author(s): Zaveri Chandmal Jodhkaran Gadiya
Publisher: Zaveri Chandmal Jodhkaran Gadiya

View full book text
Previous | Next

Page 18
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -[६] कक ओं आं क्रौं ही नैऋत आगच्छ आगच्छ नैऋताय स्वाहा ॥ ४ ॥ ओं आं क्रौं ही वरुण आगच्छ आगच्छ वरुणाय स्वाहा ॥ ५ ॥ आं क्रौं ही पवन आगच्छ आगच्छ पवनाय स्वाहा ।। ६ ॥ क्रौं ही कुबेर आगच्छ आगच्छ कुबेराय स्वाहा ॥ ७ ॥ आं क्रौं ही ऐशान आगच्छ आगच्छ ऐशानाय स्वाहा ॥ ८ ॥ आं क्रौं ही धरणेंद्र आगच्छ आगच्छ धरणेंद्राय स्वाहा ॥९॥ आं क्रौं ही सोम आगच्छ आगच्छ सोमाय स्वाहा ॥ १० ॥ नाथ ! त्रिलोकमहिताय दश प्रकार । धर्माम्बुवृष्टिपरिषिक्तजगत्त्रयाय । अर्घ महाघगुणरत्नमहार्णवाय । तुभ्यं ददामि कुसुमैर्विशदाक्षतेश्च ।।९।। ओं ही इन्द्रादिदशदिवपालकेभ्यो इदं अर्घ पाद्यं गंधं दीपं धृपं चरुं बलिं स्वस्तिकं अक्षतं यज्ञभाग च यजामहे प्रतिग्रह्यतां२ स्वाहा ।।९।। (क्षेत्रपालको अर्घ ) भो क्षेत्रपाल ! जिनपः प्रतिमांकपाल, दंष्ट्रा कराल जिनशासनरक्षपाल ।। तैलादिजन्म गुडचन्दनपुष्पधूपैभोंग प्रतीच्छ जगदीश्वरयज्ञकाले । विमलसलिलधारामोदगन्धाक्षतोघैः, प्रसवकुलनिवेद्यैर्दीपधुपैः फलौघैः । पटह पटुतरोधैः वस्त्रसद्भूषणोघैः जिनपतिपदभक्त्या ब्रह्मणं प्रार्चयामि ॥१०॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42