Book Title: Panchamrutabhishek Path
Author(s): Zaveri Chandmal Jodhkaran Gadiya
Publisher: Zaveri Chandmal Jodhkaran Gadiya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-[१४]
( पूर्णसुगंधितकलशाभिषेक १०) द्रव्यैरनल्पधनसारचतुः समाव्य-रामोदवासितसमस्तदिगंतरालैः मिश्रीकृतेन पयसा जिनपुंगवानां त्रैलोक्यपावनमहं स्नपनं करोमि
ओं ही....................इति पूर्णसुगंधितजलस्नपनम् । अर्घः-उदक चन्दन.................. अर्घ निर्बपामीति स्वाहा ।।
( पुष्पवृष्टि ११) यस्य द्वादशयोजने सदसि सद् गंधादिभिः स्वोपमानप्यर्थान्सुमनोगणान्सुमनसा वर्षेति विश्वक् सदा । यः सिद्धिं मुमनः सुखं सुमनसांस्वं ध्यायतामावहतं देवं सुमनोमुखैश्च सुमनों भेदैः समभ्यर्चये ।। मंत्र:- ओं हीं सुमनःसुखप्रदाय पुष्पवृष्टिं करोमि स्वाहा । ___अथ शांतिमन्त्रः प्रारभ्यते ।
ॐ नमः सिद्धेभ्यः । श्री. वीतरागाय नमः । ओं नमोऽर्हते भगवते । श्रीमते पार्श्वतीर्थकराय द्वादशगणपरिवेष्टिताय, शुक्लध्यानपवित्राय । सर्वज्ञाय । स्वयंभुवे । सिद्धाय । बुद्वाय । परमात्मने । परमसुखाय । त्रैलोक्यमहीव्याताय । अनन्तसंसारचक्रपरिमर्दनाय । अनंतदर्शनाय । अनन्तवीर्याय । अनन्तसुखाय सिद्धाय, बुद्धाय, त्रैलोक्यवशङ्कराय, सत्यज्ञानाय, सत्यब्रह्मणे, धरणेन्द्रफणामण्डलमण्डिताय, ऋष्यार्यिका- श्रावक- श्राविकाप्रमुखचतुस्सङ्घोपसर्गविनाशनाय, घातिकर्मविनाशनाय, अघातिकर्मविनाशनाय, अपवायं छिंद छिंद, भिंद भिंद । मृत्यु छिंद २ भिंद २
For Private and Personal Use Only

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42