Book Title: Nyayadipika
Author(s): Dharmbhushan Yati
Publisher: Jain Sahitya Prasarak Karyalay
View full book text
________________
न्यायदीपिका । .
व्यभिचारिणो बाधितविषयस्य सत्प्रतिपक्षस्य वान्यथानुपपत्तिमत्वेन निश्च- यपथप्राप्तिरस्ति । तस्माद्यस्यान्यथानुपपत्तिमत्त्वे सति योग्यदेशे निश्वयपप्राप्तिरस्ति स एव सद्धेतु:, अपरस्तदाभास इति स्थितं ।
किच गर्भस्थो मैत्रतनयः श्यामो भवितुमर्हति मैत्रतनयत्वात् सम्प्रतिपन्नमैत्रतनयवदित्यत्रापि त्रैरूप्यपांच रूप्ययोर्बोद्धयौगाभिमतयोरतिव्याप्तेरलक्षणत्वं । तथा हि परिदृश्यमानेषु पंचसु मैत्रपुत्रेषु श्यामतामुपलभ्य तगर्भगतमपि विवादापन्नं पक्षीकृत्य श्यामत्वसाधनाय प्रयुक्तो मैत्रतनयाख्यो तुराभास इति तावत्प्रसिद्धं, अश्यामत्वस्यापि तत्र संभावितत्वात् । तत्संभावना च श्यामत्वं प्रति मैत्रतनयत्वस्यान्यथानुपपत्त्यभावात् । तदभावश्च सहक्रमभावनियमाभावात् ।
२८
"
यस्य हि धर्मस्य येन धर्मेण सहभावनियमः स तं गमयति, यथा शिशपात्वस्य वृक्षत्वेन सहभावनियमो ऽस्तीति शिशपात्वहेतुर्वृक्षत्वं गमयति । यस्य येन क्रमभावनियमः स तं गमयति, यथा धूमस्याग्न्यनंतर भावनियमस्तीति धूमोनिं गमयति । नहि मैत्रतनयत्वस्य हेतुत्वाभिमतस्य श्यामत्वेन साध्यत्वाभिमतेन सहभावः क्रमभावो वा नियमोऽस्ति, येन मैत्रतनयत्वं हेतुः श्यामत्वं साध्यं गमयेत् ।
यद्यपि सम्प्रतिपन्नमैत्रपुत्रेषु मैत्रतनयत्वश्यामत्वयोः सहभावोस्ति, तथापि नासा नियतः, मैत्रतनयत्वमस्तु श्यामत्वं मास्तु इत्येवंरूपे विपक्षे बाधकाभावात् । विपक्षबाधकप्रमाणबलात्खलु हेतुसाध्ययोर्व्याप्तिनिश्चयः । व्याप्ति निश्चयतः सहभावः क्रमभावो वा, सहक्रमभावनियमो ऽविनाभाव इति वचनात् । विवादाध्यासितो वृक्षो भवितुमर्हति, शिंशपात्वात् । या या शिंशपा स स वृक्षः, यथा संप्रतिपन्न इति । अत्र हि हेतुरस्तु साध्यं मा भूदित्येतस्मिन् विपक्षे सामान्यविशेषभावभंगप्रसंगो बाधकः । वृक्षत्वं हि सामान्यं शिशपात्वं तद्विशेषः । न हि विशेषः सामान्याभावे संभवति । न चैवं मैत्रतनयत्वमस्तु श्यामत्वं मास्त्वित्युक्ते किंचिद्वाधकमस्ति

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42