Book Title: Nyayadipika
Author(s): Dharmbhushan Yati
Publisher: Jain Sahitya Prasarak Karyalay

View full book text
Previous | Next

Page 41
________________ mm md लक्षणात्मकशब्दानामनुक्रमः। पृष्ठसं०, पंक्तिसं०॥ पृष्ठसं०, पंक्तिसं. अकिञ्चित्करहेत्वाभासः ३२ ८ धारणा अतिव्याप्तिः २ ११ नयः ३८ १ अन्वयव्यतिरेकी हेतुः २६ १८ निगमनं ३५ १ अनध्यवसायः २ प्रतिज्ञा २१ २४ अनात्मभूतं २ ३ प्रत्यभिज्ञानं १५ १५ अनुमानं १३ प्रत्यक्षप्रमाणं अनैकान्तिकहेत्वाभासः ३१ प्रमाणं अर्थः परार्थानुमान अवक्तव्यनयः परीक्षा अवग्रहः १ परोक्षज्ञानं अवधिज्ञानं | पारमार्थिकप्रत्यक्षं अवायः मनःपर्ययज्ञानं अव्याप्तिः लक्षणं असंभवः व्याप्तिः असिद्धहेत्वाभासः विकलज्ञानं आगमः विपर्ययः आत्मभूतं विरुद्धहेत्वाभासः आप्तः ३५ १७ ईहा उद्देशः स्वार्थानुमानं सकलज्ञानं कलनानं उपनयः ११ ६ केवलव्यतिरेकी हेतुः २७ ७ सत् ३७ ६ केवलांन्वयी हेतुः २६ २४ संशयः २ २३ २३ साध्यः १९ १४ १७ ७ साधनं ३७ ३ सांव्यवहारिकप्रत्यक्षं ९ २४ द्रव्यार्थिकनयः ३८ ४ हेत्वाभासः ३१. ९ दृष्टान्तः ३२ २३ हेतुः २१ २५ MMMMMMM.02022 woman 420 2 242 2. 2MMM22 MMM2230222222424 24ARAMM24/2012 स्मृतिः गुणः तके: द्रव्यः

Loading...

Page Navigation
1 ... 39 40 41 42