Book Title: Nishith Sutram
Author(s): Ghasilalji Maharaj, Kanhaiyalalji Maharaj
Publisher: Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
ब. सं.
विषयः
१३-१६ अन्यतीर्थिक गृहस्थं प्रति आगाढ - परुषा - ssगाढपरुषेतितदुभयवचनस्य, तयोरत्याशातनयाऽऽशातनस्य च निषेधपरकाणि चत्वारि सूत्राणि । १९-३१ अन्यतीर्थिकगृहस्थानां कौतुककर्म - भूतिकर्मादिकरणनिषेधपरकाणिपञ्चदश सूत्राणि ।
१-४
५
www.kobatirth.org
६
१३
७० - ८३ धात्रीपिण्डादिचतुर्दशपिण्डपरिभोगनिषेधपरकाणि चतुर्दश सूत्राणि । पूर्वोक्तप्रायश्चितस्थानप्रतिसेविनां प्रायश्चित्तप्रदर्शनपूर्वक मुद्देशकपरिसमाप्तिः ।
८४
७
३१५ - ३१८
३१८-३१९
३२ अन्यतीर्थिकगृहस्थानां मार्गपरिभ्रष्टानां मार्गादिप्रवेदननिषेधः । ३३–३४ अन्यतीर्थिकगृहस्थानां धातुनिधिप्रवेदननिषेधः ।
३१९-३२०
३५-४५ जलपात्राऽऽदर्शादिषु आत्मनो मुखादिदर्शननिषेधपरकाणिएकादश सूत्राणि । ३२१-३२२ ४६-४९ वमन विरेचन - वमन विरेचनेति तदुभयाऽऽरोग्यप्रतिकर्मकरणनिषेधपरकाणि
चत्वारि सुत्राणि ।
५० - ६९ पार्श्वस्थकुशीलादीनां दशानां वन्दनप्रशंसनेतिद्वयनिषेधपरकाणि विंशति
सूत्राणि ।
८-९
Acharya Shri Kailassagarsuri Gyanmandir
॥ इति त्रयदोशोदेशकः समाप्तः ॥ १३॥ ॥ अथ चतुर्दशोदेशकः ॥
क्रीत-प्रामित्य-परिवर्त्ताऽऽच्छेद्यदोषदूषितदीयमानपात्रग्रहणनिषेधः । गणि विशेष मुद्दिश्य स्थापितातिरेक पात्रस्य तमनापृच्छ्यान्यस्मै वितरण -
निषेधः ।
अतिरेक पात्रस्य परिपूर्ण हस्ताद्यङ्गोपाङ्गक्षुल्लकादिभ्यो दाननिषेधः । एवं हस्ताङ्गोपाङ्गहीनेभ्योऽतिरेक पात्रस्याऽदाननिषेधः ।
अनळा-(स्खण्डितावयवा ) दिविशेषणविशिष्टपात्रस्य धारणनिषेधः तद्वियरीतस्याधारणनिषेधश्च ।
For Private and Personal Use Only
पू. सं.
३१२-३१४
३२२-३२३
१०- ११ वर्णयुक्तपात्रस्य विवर्णकरण निषेधः विवर्णस्यव वर्णयुक्तकरणनिषेधः । १२-३१ ‘मया नूतनं पात्रं लब्धम्' इति कृत्वा शोभानिमित्तं तस्य तैलादिम्रक्षणप्रभूतिनिषेधपरकाणि विंशतिसूत्राणि ।
३२४-३२६
३२७-३२८
३२९
३३०-३३५
३३५-३३६
३३७
३३८
३३८
३३९
३३९-३४१

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 546